________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१श अध्यायः चिकित्सितस्थानम् । ३१३३ आशुकारिणमत्ययकारिणमिति च मत्वा सन्निपातविसर्पम् अचिकित्स्य विद्यात् ॥ २४ ॥
तत्र वातपित्तश्लेष्मनिमित्ता विसस्त्रियः साध्या भवन्त्यग्निकईमाख्यौ पुनरनुपसृष्टौ मर्मण्यनुपहते वा सिरानायुमांसक्लेदे साधारणक्रियाभिरुभाववाभ्यस्यमानौ प्रशान्तिमापद्य याताम् । अनादरोपक्रान्तः पुनस्तयोरन्यतरो दहेद देहमाश्वेवाशोविषविषवत् । तथा ग्रन्थिविसर्पमजातोपद्रवमारभेत चिकित्सितुम् । उपद्रवेणोपद्र तन्त्वेनं परिहरेत्। सन्निपातजन्तु सर्वधात्वनु
रक्तादिचतु तुदूषणपूचेकजातं पश्चान्मेदःप्रभृतिधातुन् सरन्तम् आशुकारिणं शीघ्रमारकपत्ययकारिणश्च मखा सन्निपातविसर्पमचिकित्स्यं विद्यादिति सन्निपातविसर्प उक्तः ॥२४॥
गङ्गाधरः-ननु के तहि विसर्पाः साध्या भवन्तीत्यत आह-तत्रेत्यादि। एकजात्रयो विसर्पाः साध्याः। अग्निकर्दमाख्यौ तु विसपो यावचिकित्स्यावुक्तो तयोरपवादोऽयम्। यदि तावनुपसृष्टौ ज्वरादुरपसर्गरहितौ भवतः । मम्मणि वक्षसि वाऽनुपहते। सिरादिल दे सति यदि साधारणक्रियाभिदैवव्यपाश्रययुक्तिव्यपाश्रयक्रियाभिरुभौ तावनिविसर्प-कर्दमाख्यविसर्यावभ्यस्यमानी सततमुपचय॑माणौ भवतस्तदा प्रशान्तिमापदेण्याताम्। तयोरन्यतर आग्नेयो विसर्पः कद्देमाख्यो वा यद्यनादरत उपक्रान्तः स्यात् साधारणक्रियाभिनौपक्रान्तो भवति, तदाश्वेवाशीविषविषवह दहेदिति। तथा ग्रन्थिविसमजातोपद्रवं ज्वरातिसारादुरपद्रवाणामजन्मनि चिकित्सितुमारभेत तदा प्रशाम्येत् । उपद्रवे जाते त्वेनं ग्रन्थिविसर्प परिहरेत्। सन्निसर्वहेतुभवम् । सर्वलिङ्गव्यापिनमिति वातादिजोक्तसवलक्षणयुक्तम्। सर्वधात्वनुसारिणमिति विसाश्रयत्वेनानुक्तानामपि धातूनामावयित्वं दर्शयति । तथाहि मसूरिकायाः एवं तन्वान्तरे सकलधात्वाश्रयत्वमुक्तं तत्सर्गतो विसर्पाणां दोषातिमात्रदृष्टया सप्तधातुकेतरधातुष्टिर्भवतीति ॥ २४॥
चक्रपाणिः-मर्मणीति हृदयादिममणि। साधारणक्रियाभिरिति आरम्भकदोषयोः क्रियाभिः। अभ्यस्यमानाविति सततमुपचय॑माणौ। अनादरीपक्रान्त इति तेन पूर्व सर्वथानुपक्रमे, अनुपक्रान्त इत्यनेन मारकत्वमुक्तम् । इह तु असम्यगुपक्रम इति विशेषः।
३९३
For Private and Personal Use Only