SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः म अध्यायः] चिकित्सितस्थानम् । २३१६ कटुर्विपाके शीतश्च स सुवर्णस्य नित्रवः॥ रूप्यस्य कटुकः श्वेतः शीतः स्वादुर्विपच्यते। ताम्रस्य वर्हिकण्ठाभस्तिक्तोष्णः कटु पच्यते ॥ यस्तु गुग्गुलुकाभासस्तिक्तको लवणान्वितः । कटुर्विपाके शीतश्च सर्वश्रेष्ठः स चायसः ॥ गोमूत्रगन्धयः सर्वे सर्वकर्मसु यौगिकाः। रसायनप्रयोगे च पश्चिमस्तु विशिष्यते ॥ यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु । विशेषतः प्रशस्यन्तै मला हेमादिधातुजाः॥ मधुर इत्यादि। कटुर्विपाके प्रभावात् शीतश्चान्यथा मधुरत्वेन मधुरपाकः शीतश्च कपायत्वेन कटर्विपाक उष्णश्च स्यात् । रूप्यस्येत्यादि । रूप्यस्य निस्रवः शिलाजतुः कटुको रसे प्रभावात् तु शीतो वीर्य्यतः स्वादुमधुरश्च विपच्यते। ताम्रस्येत्यादि। ताम्रस्य निस्रवः शिलाजतुः तिक्तो रसे वीर्ये तूष्ण इति तिक्तोष्णः कटु च पच्यते। यस्वित्यादि। यस्तु शिलाजतुलवणान्वितस्तिक्तको रसे शीतश्च प्रभावात् स चायसोऽयसो निस्रवः। सर्वश्रेष्ठ इति सौवर्णादिभ्यस्त्रिभ्यः'श्रेष्ठः। ननु तर्हि किं सौवर्णादयस्त्रयोऽयौगिका इत्यत आह-गोमूत्रेत्यादि। सौवर्णादयः सङ्घ शिलाजतवो गोमूत्रगन्धयः स्युस्ते सर्वेऽपि सर्चकम्सेसु रसायनवाजीकरणरोगहरणेषु यौगिका भवन्ति । तत्र पश्चिमायसस्तु शिलाजतुः सर्वश्रेष्ठखाद रसायनप्रयोगेषु विशिष्यते विशिष्टफलदखात् श्रेष्ठ उच्यते। नन्यस्त्वायसस्य जातिविशेषवचनप्रयोजनमेतत् सौवर्णादेर्जातिभेदवचन प्रयोजनं किमित्यत आह-यथाक्रममित्यादि। वातपित्ते न वाते वा पित्ते वा सौवर्णः शिलाजतुर्विशिष्यते। श्लेष्मपित्ते न श्लेष्मणि वा पित्ते वापि रौप्यशिलाजतुः। कफे ताम्रः शिलाजतुस्त्रिषु वातपित्तकफेषु आयस इत्यतश्च सर्वश्रेष्ठः। हेमादिधातुजा हेमरजतताम्रलौहजाः।। एव शिलाजतु भवति । मृत्स्नं मसृणम्, अच्छं स्वच्छम्। यस्तु रूप्यभवे कटुरसे विरुद्धः स्वादः पाक उक्तः, स उत्सर्गापवादन्यायेन ज्ञेयः। उष्णस्य ताम्रभवस्य तथा खयाणाञ्च शीतत्वयुक्तानाम् अत्युष्णशीतवीर्य्यताया अवकाशो नास्ति, यतः, सामान्यगुणकथने 'नात्युष्णशीतम्' इति पदेन For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy