________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१श अध्यायः]
२१श अध्यायः] चिकित्सितस्थानम् । ३१२३
एभिर्निदानामित्रैः कुपिता मारुतादयः। दृष्यान् सन्दूष्य रक्तादीन् विसर्पन्त्यहिताशिनाम् ॥ वहिःश्रितः श्रितश्चान्तस्तथा चोभयसंश्रितः। विसर्यो बलमेषान्तु ज्ञेयं गुरु यथोत्तरम् ॥ वहिर्मार्गाश्रितं साध्यमसाध्यमुभयाश्रितम् । विसर्प दारुणं विद्यात् सुकृच्छन्त्वन्तराश्रयम् ॥८॥ अन्तःप्रकुपिता दोषा विसर्पन्त्यन्तराश्रये। वहिहि प्रकुपिताः सर्वतोभयसंश्रिताः॥६॥ ... मम्मोपघातात् संरोधादयनानां विघटनात् ।
तृष्णातियोगा वेगानां विषमाणां प्रवर्तनात् ।। अतिसेवनात् । विषादिदोषाद दुष्टविषाद् दुष्टवाताद् दुष्टाग्नितश्चेति। सर्च विसपहेतव इति कहे? भिरिति प्रश्नस्योत्तरमिदम् ॥७॥
गङ्गाधरः-सुखसाध्यादिप्रश्नोत्तरं वक्तुमाह-एभिरित्यादि। एभिया॑मिश्रनिदानः कुपिता मारुतादयः पुनरहिताशिनां रक्तादीन् रक्तलसीकाबङ, मांसानि दृष्यान् सन्दृष्य विसर्पन्ति विसर्प कुवन्ति। स च विसौं वहिःश्रितोऽन्तःश्रित उभयश्रितश्चेति। तेषां मध्ये यथोत्तरं बलं गुरु शेयम् । तेन वहिर्मार्गाश्रितं विसर्प साध्यं विद्याउभयाश्रितमसाध्यमन्तराश्रयं सुकुच्छ विद्यादिति ॥८॥
गङ्गाधरः-कथमित्यस्योत्तरमाह-अन्तरित्यादि। दोषा अन्तरभ्यन्तरे प्रकुपिता अन्तराश्रये अभ्यन्तराश्रये विसर्पन्ति विसर्प कुर्वन्त्येवं वहिः प्रकुपिता वहिराश्रये विसर्पन्ति तथोभयसंश्रिता दोषाः सर्वत्र वहिरन्तश्च विसर्प कुर्वन्तीति ॥९॥
गङ्गाधरः-तद्विज्ञानमाह मर्मेत्यादि। मर्माण उरस उपघातात् संरोधाद चक्रपाणिः-व्यामित्रैः संमिश्रः। साध्यासाध्यविभागज्ञानार्थं शाखाश्रितत्वादीन्याहपहिरित्यादि। यथोत्तरमिति बहिःनितात् अन्त:श्रिताभयाश्रितश्च गुरुरित्यर्थः । अन्तराश्रित इति अन्तःशरीरे। बहिरिति शाखायां सर्पति ॥ ॥९॥
For Private and Personal Use Only