________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३११५
चरक-संहिता। [छईिचिकित्सितम्
भवति चात्र। लक्षणमुपद्रवान् साध्यतां तदद्योगांश्च । छर्दीनां प्रशमार्थं चिकित्सितं प्राह मुनिवर्यः ॥ ३२ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढ़बलप्रतिसंस्कृते चिकित्सितस्थाने छर्दि रोगचिकित्सितं नाम
विंशोऽध्यायः॥ २०॥ पवनापहः। कल्याणादीनि घृतानि। तथा वृष्या मांसरसा लेहाश्च चिरोत्यां छदि प्रशमं नयन्ति ॥३१॥
गङ्गाधरः-अध्यायार्थमाह-भवति चात्रेत्यादि। सङ्ख्या इत्यादि। मुनिवय्ये आत्रेयपुनर्वसुः ॥३२॥
गङ्गाधरः-अध्यायं समापयति। अग्निवेशेत्यादि ॥ ३३॥ अग्निवेशकृते तन्त्रे चरकातिसंस्कृते। अमाप्ते तु दृढ़बल-प्रतिसंस्कृत एव च । छदि चिकित्सिते विशेऽध्याये गङ्गाधरेण तु। कृते जल्पकल्पतरौ चिकित्सितस्थानजल्पने। षष्ठस्कन्धे छर्दि चिकित्सितनल्पो हि
विंशिकी। शाखा समाप्ता व्याख्याता
शिष्याणां हितकाझ्या ॥२०॥ पाणिः-हेतुमित्यादिना संग्रहः। उपद्रवानिति विटस्वेदेत्यादिनोक्तानुपद्रवान् । मुनिवर्य इति मुनिश्रेष्ठः ॥ ३२॥ इति महामहोपाध्यायचरम चतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुव्वदीपिकायां घरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां छदि चिकित्सितं
नाम विंशोऽध्यायः ॥२०॥
For Private and Personal Use Only