________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०श अध्यायः चिकित्सितस्थानम्।
छर्द पत्थितानाञ्च चिकित्सितात् खात् चिकित्सितं काय्यमुगद्रवाणाम्। अतिप्रवृत्तासु विरेचनस्य कातियोगविहितं विधेयम् ॥ छर्दि प्रसङ्गात् पवनो ह्यवश्यं धातुक्षयाद वृद्धिमुपति तस्मात् । चिरप्रवृत्तास्वनिलापहानि कार्याण्युपष्टम्भनवृहणानि ॥ सर्पिगुडाः क्षीरविधिघृतानि कल्याणकाषणजीवनानि। वृष्यास्तथा मांसरसाः सलेहा
श्छदि चिरोत्थां प्रशमं नयन्ति ॥ ३१ ॥ गङ्गाधरः-छई प्रत्थितानामित्यादि। छ? पत्थितानामुपद्रवाणां जरादीनां स्वाचिकित्सिताचिकिसितं कार्यम्। एतेन सर्वेषामेवोपद्रवाणां स्वस्वचिकित्सा कार्या भवति। अतिप्रवृत्तासु छर्दिषु विरेचनस्यातियोगविहितं कर्म विधेयं कर्त्तव्यम्। छर्दीत्यादि। छरतिप्रसङ्गात् धातुक्षयादवश्यं पवनो वृद्धिमुपैति। तस्माचिरपत्तासु छद्दिषु अनिलापहानि उपष्टम्भनानि हणानि च कर्माणि कार्याणि भवन्ति, तान्याहसर्पि रित्यादि। सर्पिगुंडाः क्षतक्षीणचिकित्सितोक्ताः क्षीरविधिश्च युतानि। गन्धमित्यादिना गन्धादीनां प्रियाणामुपयोगेन छाः प्रशमे सति । तजो हि रोग इति गन्धादीनां सात्म्यजनितरोगो जेतु सुख एव भवति। मूलव्याधेः महात्ययस्य जितत्वादित्यभिप्रायः। सुखमेव जेतुमिति पाठे सुखं यथा भवति तथा जेतु (पर्यन्तं )-मिति शेषः ॥३०॥
चक्रपाणि:-अतिप्रवृत्तास्वित्यादि। अतिप्रवृत्तासु छदिषु विरेचनस्यातियोगे यत् कर्म विहितं संशोधनव्यापत्तिसिद्धौ तदिह विधेयमित्यर्थः । धमिप्रसङ्गात् छर्दपनुबन्धात् पवनस्य वृद्धिर्भवति । तस्रोपस्तम्भनं छीनां पक्मस्य वा वृहणं च्यवनप्राशाल्यो लेहाः ॥३१॥
३९१
For Private and Personal Use Only