________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [छहि चिकित्सितम् शीताम्बुना गैरिकशालिचूर्ण मूर्खा तथा तण्डुलधावनेन। धात्रीरसेनोत्तमचन्दनं वा स्युश्चर्दितृष्णासु समाक्षिकाणि ॥ २५ ॥ कफात्मिकायां वमनं प्रशस्तं सपिप्पलोसर्षपनिम्बतोयः। पिण्डीतकैः सैन्धवसंप्रयुक्तश्छदां कफामाशयशोधनार्थम् ॥ २६ ॥ गोधूमशालीन् सयवान् पुराणान् यूषैः पटोलामृतचित्रकाणाम्। व्योषस्य निम्बस्य च तक्रसिद्ध.
र्यषः फलाम्लैः कटुभिस्तथाद्यात् ॥ अत्र तूत्तमा प्रियङ्गुः। गैरिकं स्वर्ग:गैरिकम्। शीतेत्यादि। गरिकस्य शालेश्च चणे मिलितं शीताम्बुना पिवेदिति पूर्वेण योजना। तथा मूळ चूर्णितां तण्डुलधावनेन पिवेत्। धात्रीरसेन आमलकोरसेनोत्तमचन्दनस्य श्वेतचन्दनस्य चूर्ण वा पिबेत्। छर्हि तृष्णासु समाक्षिकाण्येतानि गैरिकशालिमूर्वोत्तमचन्दनानां चूर्णानि स्युः ॥२५॥ . गङ्गाधरः-इति पित्तच्छदि चिकित्सितमुक्त्वा कफच्छर्दिचिकित्सितमाहकफात्मिकायामित्यादि। पिप्पलीसर्षपनिम्बानां तोयैः सहितैः पिण्डीतकैमदनफलकल्कैः सैन्धवसंप्रयुक्तैर्यथायोग्यसैन्धवयुक्तैर्वमनं कफात्मिकायां छा प्रशस्तं कफामाशययोः शोधनार्थमिति ॥२६॥
गङ्गाधरः-गोधूमेत्यादि। पुराणान् गोधूमादीन् पटोलादीनां यूप स्तथा व्योषस्य तक्रसिद्धेयू निम्बस्य च तक्रसिद्धेयू पस्तथा फलाम्लः द्राक्षोत्तमा गोस्तनी द्राक्षेत्यर्थः। उत्तमचन्दनं धवलचन्दनम्। समाक्षिकं शोतं पश्चादुक्तविद्रव्याणि समाक्षिकाणि ॥२५॥
चक्रपाणि:-पण्डीतकरिति मदनैः। कफामाशयशोधनार्थमिति कफस्यामाशयस्य च शोधनार्थम् । यद्यपि शालिगोधूमौ मधुरत्वयोगात् कफकरौ, तथापि पुराणतया न कफकरौ
For Private and Personal Use Only