________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१०४
चरक-संहिता। [छरिचिकित्सितम् दोषैः पृथक् त्रिप्रभवा चतस्रो द्विष्टार्थयोगादपि पञ्चमी स्यात्। तासां हृदुत्क्लेशकफप्रसेको द्वषोऽशने चैव हि पूर्वरूपम् ॥ ४॥ व्यायामतीक्ष्णौषधशोकरोगभयोपवासायतिकर्षितस्य। वायुमहास्रोतसि संप्रवृद्धः उत्क्लेश्य दोषांस्तत ऊई मस्यन् । आमाशयोत्क्लेशकृताश्च मर्म प्रपीड़यंश्चदिमुदीरयेत् तु॥५॥
गाधर-पुरा याः पञ्च छईय- उत्तास्ता एव पुनः स्मारयन्नाहदोरिल। पृाहोसिखश्च त्रिप्रभवा. चैकेति ताश्चतस्रश्छद्दयः पञ्चमी च्छवियोगादिति। ताल पञ्चानां छीनां पूर्वरूपं हृदुत्क्लेशश्च कामोन्य अदाश द्वेषश्चैद ॥४॥
गाधरः-मासजपिनिदानपूर्विकां सम्माप्तिं वक्तुं निदानमाहव्यायामेल्यादि। व्यायामाधतिकर्षितस्य महास्रोतसि गलोदरस्रोतसि संप्रवृद्धो
चाहपतिः-पृथक् वातादिषु त्रिषु च मिलितेषु प्रभवः उत्पत्तिासां ताः पृथक्तिप्रभबा। यिोगादपोल्टामा विष्टपाब्देन प्रतीपाशुचिपूत्यादयोऽपि द्वेष्यतया गृह्यन्ते। द्विष्ट
er विटार्मिनिदाने द्विष्टशब्देन गोबलीवईन्यायात् प्रतिपुरुषनियतद्विष्टत्वएप के माराठन प्रतिपादिता छबिरुध्यते। यद्यपि हेत्वभिधानपूर्वकं पूर्वरूपाभिधानं
समादित्वादेव पूळ रूपल्य, तथाप्यल्पवक्तव्यत्वात् तासामित्यादिना पूवरूपमाह । जिजाम यादृष्टयते। एकमन्यत्रापि साक्षात्सूचितपूर्वाभिधानेन ज्ञेयम् ॥ ४॥ . Nars:-टशापानेत्यादिना घातजहेतुमाह। महास्रोतसीति कोष्ठे। दोषानिति बहुदरानं रहनों उत्क्लेशनीयानां विद्यमानत्वात् रक्तादेरपि छादिदोषशब्देनाभिधानात्। अभियो केण दीरितो वायुरेव। किंवा आमाशयोद्वेगकृतान् इति द्वितीयाबहुवचनं देषानित्यस्व विशेषणम्। मर्मेति हृदयम् ॥५॥
For Private and Personal Use Only