SearchBrowseAboutContactDonate
Page Preview
Page 875
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१०४ चरक-संहिता। [छरिचिकित्सितम् दोषैः पृथक् त्रिप्रभवा चतस्रो द्विष्टार्थयोगादपि पञ्चमी स्यात्। तासां हृदुत्क्लेशकफप्रसेको द्वषोऽशने चैव हि पूर्वरूपम् ॥ ४॥ व्यायामतीक्ष्णौषधशोकरोगभयोपवासायतिकर्षितस्य। वायुमहास्रोतसि संप्रवृद्धः उत्क्लेश्य दोषांस्तत ऊई मस्यन् । आमाशयोत्क्लेशकृताश्च मर्म प्रपीड़यंश्चदिमुदीरयेत् तु॥५॥ गाधर-पुरा याः पञ्च छईय- उत्तास्ता एव पुनः स्मारयन्नाहदोरिल। पृाहोसिखश्च त्रिप्रभवा. चैकेति ताश्चतस्रश्छद्दयः पञ्चमी च्छवियोगादिति। ताल पञ्चानां छीनां पूर्वरूपं हृदुत्क्लेशश्च कामोन्य अदाश द्वेषश्चैद ॥४॥ गाधरः-मासजपिनिदानपूर्विकां सम्माप्तिं वक्तुं निदानमाहव्यायामेल्यादि। व्यायामाधतिकर्षितस्य महास्रोतसि गलोदरस्रोतसि संप्रवृद्धो चाहपतिः-पृथक् वातादिषु त्रिषु च मिलितेषु प्रभवः उत्पत्तिासां ताः पृथक्तिप्रभबा। यिोगादपोल्टामा विष्टपाब्देन प्रतीपाशुचिपूत्यादयोऽपि द्वेष्यतया गृह्यन्ते। द्विष्ट er विटार्मिनिदाने द्विष्टशब्देन गोबलीवईन्यायात् प्रतिपुरुषनियतद्विष्टत्वएप के माराठन प्रतिपादिता छबिरुध्यते। यद्यपि हेत्वभिधानपूर्वकं पूर्वरूपाभिधानं समादित्वादेव पूळ रूपल्य, तथाप्यल्पवक्तव्यत्वात् तासामित्यादिना पूवरूपमाह । जिजाम यादृष्टयते। एकमन्यत्रापि साक्षात्सूचितपूर्वाभिधानेन ज्ञेयम् ॥ ४॥ . Nars:-टशापानेत्यादिना घातजहेतुमाह। महास्रोतसीति कोष्ठे। दोषानिति बहुदरानं रहनों उत्क्लेशनीयानां विद्यमानत्वात् रक्तादेरपि छादिदोषशब्देनाभिधानात्। अभियो केण दीरितो वायुरेव। किंवा आमाशयोद्वेगकृतान् इति द्वितीयाबहुवचनं देषानित्यस्व विशेषणम्। मर्मेति हृदयम् ॥५॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy