________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। ( अतीक्षारधिकिरिखतम् शशानां धन्वजानाञ्च शीतानां मृगपक्षिणाम् । रसैरनम्लैः सघृतभोजयेत् तु सशर्करैः॥ रुधिरं मार्गमाज वा घृतभृष्टं प्रशस्यते। काश्मर्यफलयूषो वा किश्चिदम्लः सशर्करः॥ नोलोत्पलं मोचरसं समङ्गां पद्मकेशरम् । अजाक्षीरयुतं दद्याजोणे च पयसौदनम् ॥ दुर्बलं पाययित्वा वा तस्यैवोपरि भोजयेत् । प्राग्भक्तं नवनीतं का दद्यात् समधुशर्करम् ॥ प्राश्य क्षीरोत्थितं सर्पिः कपिञ्जलरसाशनः ।
त्र्यहादारोग्यमाप्नोति पयसा नीरभुक् तथा ॥ छागपयसा शस्तबागोजयेत्। तथा पारावतादीनां मांसरमै तभृष्टः सशकरभोजयेत्। शशानामित्यादि। शशानां धन्वजानां शीतवीर्याणां मृगपक्षिणां मांसरसैरनम्लः सघृतः सशर्करैस्तं रक्तातिसारिणं भोजयेत् । रुधिरमित्यादि। मार्ग मृगस्य रक्तपाजप्रजस्य वा रक्तं घृतभृष्टं रक्तातिसारिणे शस्तम्। काश्पर्यफलकाथेन सिद्धो यूष आमलकादिना किश्चिदम्लः सशर्करः प्रशस्यते। नीलोत्पलभित्यादि। नीलोत्पलादीनां चूर्णमजासीरयुतं दद्याजोगे तस्मिन् पयसा सहोदनं भोतुं दद्यात्। दुब्ब लमित्यादि। दुर्बलं रक्तातिसारिणं तन्नीलोत्पला दिकमजाक्षीरयुतं पाययिता तस्यैवोपरि पयसौदनं भोजयेन तु जीणे तदोषधे। प्राग्भक्तमित्यादि। दुर्बलाय रक्तातिसारिणे प्राग्भक्तं समधुशर्करं नवनीतं वा दद्यात् । पाश्येत्यादि । क्षीरो'ल्थितं सर्पिः प्राश्य कपिञ्जलरसाशनो रक्तातिसारी त्राहादारोग्यमाप्नोति। तथा पयसा पयोऽनमात्रत्तिः सन् क्षीरोत्थितं सर्पिः प्राश्य प्राहादारोग्य माप्नोति। तथा क्षीरभुक् क्षीरमात्रेणानभूक सन् क्षीरोत्थितं सर्पिः प्राश्य
पक्रपाणिः-तत्र छागमित्यादौ व्यञ्जनार्थमिति भोज्योपकरणार्थम् । पयसा सेनेति शासन पयसा। मृगस्येदं मार्गम्, अजस्येदमाजं रुधिरमिति योजना। प्राश्येत्यादौ सर्पिः शाति
For Private and Personal Use Only