SearchBrowseAboutContactDonate
Page Preview
Page 856
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir na अध्यायः ] चिकित्सितस्थानम् । गुदनिःसरणे शल्ले पानमम्लस्य सर्हिषः। प्रशस्यते निरामारणामथवाप्यनुवासनम् ॥ २५ ॥ चारीकोलदध्यम्ल-नागरक्षारसंयुतम् । घृतमुत्कथितं पेयं गुदनशरुजापहम् ॥ २६ ॥ ___ चाङ्गेरीघृतम् । सचव्यपिप्पलीमूलं सव्योषगुड़दाडिमम् । पेयमम्लघृतं युक्त्या साजाजीधान्यनागरम् ॥ २७॥ ___ गुदभ्रंशे चव्यादिघृतम्। दशमूल्युपसिहं वा सविल्वमनुवासनम् । शटोशताहाकृष्ठेर्वा वचया चित्रकेण वा ॥ २८॥ घृवादिस्नेहे भृष्टमित्येवं सधान्यस्नहनागरं पचेत् । तेन रक्तशालीनामन्नं भोजनेऽद्यात् तश्चानुपपिबेत्। तथा सतीत्याद्याशोः ॥२४॥ गङ्गाधरः-गुदेत्यादि। अतिसारे प्रवाहणेन गुदनिःसरणे शूले चाम्लस्य सा षः दाडिमामलक्याद्यम्लेन साधितस्य सर्पिषः पानं प्रशस्यते। निरामाणामनुवासनं वा प्रशस्यते ॥२५॥ गङ्गाधरः-चाङ्गेरीत्यादि । चाङ्गेरीकोलादिकं घृतेऽलयोग्यं दत्त्वा चतुर्गुणजल उत्कथितं घृतं गुदभ्रंशरुजाय पेयम् । इति चाङ्गेरीघृतम् ।।२६॥ . सचच्येत्यादि। चव्यादिकल्कं दध्यायम्लेनाम्लीकृतं घृतं साजाजीधान्यनागरचर्ण प्रक्षिप्य पेयं गुदभ्रंशरुजापहम् ॥२७॥ गङ्गाधरः-अम्लघृतमुक्त्वानुवासनमाह-दशमूलीत्यादि। ( दशमूल्या आयो दशमूल्यपस्तेन सिद्धं ) बालविल्वकल्केन दशमूलीकाथेन उपसिद्धं घृतमनुवासनं गुदभ्रंशे स्यात् । शटीशताहाकुष्ठः सिद्धं घृतं वा गुदभ्रशे पक्रपाणिः-सूत्रसमम्लघृतमाह। भन्न चाङ्ग्रेरीरसकोलरसदधिभिवत्वं नागरक्षारयोश्च बलात्ताम् ॥ २५ ॥ २६ ॥ पाणिः-पेममम्लं घुसमित्यन्न अम्लार्थम् अनन्तरोत्तमेव द्रवं चाङ्गेरीस्वरसाद्रि देयम् । चन्यादयश्च दश कलकाः। उक्तन तन्वान्तरे-"पञ्चकोलविड़ाजाजीधान्यदाडिमवेतसः। पचेदरलं घृतं तद्वत् नागरक्षारसंयुतम् ॥” इति ॥ २७ ॥ चक्रपाणिः-दशमूलोपसिद्धमित्यादौ अनुवासनमि यानुवासनस्नेहः। अवानुवासने स्नेहस्तु तैलमेव ; अन्ये तु घृतस्य प्रक्रान्तत्वात् घृतमेवाहुः। शठीत्यादिनाप्यनुवासने स्नेहत्रयमुच्यते ॥२८॥ * दशमूल्यपसिमिति काचिकः पाठः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy