________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९श अध्यायः] चिकित्सितस्थानम् ।
३०८३ तं मूलकानां यूषण बदराणामथापि वा। उपोदिकायाः क्षोरिण्या यमान्या वास्तुकस्य च ॥ सुवर्चलायाश्चश्चोर्वा शाकेनावल्गुजस्य वा। शव्याः कर्कारुकाणां वा जीवन्त्याश्चिर्भटस्य च ॥ लोणिकायाः सपाठायाः शुष्कशाकेन वा पुनः । दधिदाडिमसिद्धेन बहुस्नेहेन भोजयेत् ॥ २२ ॥ कल्कः स्याद् बालविल्वानां तिलकल्कश्च तत्समः। दजः सरोऽम्लः स्नेहाढ्यः खड़ो हन्यात् प्रवाहिकाम् ॥२३॥ यवानां मुद्गमाषाणां शालीनाञ्च तिलस्य च। कोलानां बालविल्वानां धान्ययूषं प्रकल्पयेत् ॥ ऐकध्यं यमके भृष्टं दधिदाडिमसाधितम् ।
वर्चःक्षये शुष्कमुखं शाल्यन्नं तेन भोजयेत् ॥ दिकमतिसार्यते तं मूलकानां शुष्काणां यूपेण शुष्कबदरेण वा सिद्धन यषेण वा भोजयेत्। उपोदिकाद्यन्यतमपत्रशाकेन दधिदाडिमरससिद्धेन बहुस्नेहेन सिद्धेन भोजयेत् । क्षीरिणी स्वनामख्याता फलिनीषूक्ता । सुवर्चला सूर्यभक्ता। चञ्चुः पञ्चाङ्गुल एरण्डः। कर्कारुकाणां कर्कटीजातीनाम् । विभेटो गोरक्षककेटो। लोणिका अम्ललोणिका चाङ्गेरी। शुष्कशाकं पट्टपत्रं नालिताशाकमिति लोके ।। २२।।
गङ्गाधरः-कल्क इत्यादि। बालविल्वनिस्तुपतिलयोः कल्कः समभागः। अम्लो दधिसः। स्नेहान्यः सर्पिरादिस्नेहबहुलः एव खड़ः मुद्गादियूषः प्रवाहिका हन्यात् । अतिसारे कुन्धन हन्यात् ।। २३ ॥ .
गङ्गाधरः-यवानामित्यादि। यवादीनि सर्वाणि ऐकध्यमेकीकृत्य यथाईम् सुश्रुतोक्तं ज्ञेयम् । क्षीरिणी त्वग्निका, सुवच्चला सूर्यभक्ता, चन्चुनाडीचाः, फर्कारुः कुप्माण्डभेदः, चिर्भटः कर्कटी, लोणिका स्वनामख्याता, शुष्कशाकं रुक्षदेशजं शामित्येके ॥ २२ ।।
चक्रपाणि:-कल्कः स्यादित्या देना खडम् ॥ २३ ॥ चकपाणिः-धान्ययूपमिति धान्यप्रधानं यूषं यथोक्तमेव। यमक इति घृततैले। दधि
For Private and Personal Use Only