________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०७०
चरक-संहिता। अतीसारचिकित्सितम् ज्ञाय प्रोक्षणमेवावापुः। अतः प्रत्यवरकालं पृषध्रण दोर्घसत्रेण यजता पशूनामलाभाद् गवामालम्भश्च प्रवर्तितः । तद् दृष्ट्रा प्रत्यथिता भूतगणाः। तेषाञ्चोपयोगादुपाकृतानां गवां गौरवादौष्ण्यादसात्म्यात् अशस्तोपयोगात् खाद्वपयोगाच्चोपहतामीनामुपहतमनसाञ्चातिसारः पूर्वमुत्पन्नस्तत्पृषभ्रयज्ञ ॥३॥
अथावरकालं वातलस्य वातातपव्यायामातिमात्रनिषेविणो रुवाल्पप्रमिताशिनः तीक्ष्णमद्यव्यवायनित्यस्य उदावर्त्तयतश्च नुक्षां चक्रुः क्रतुषु भवन्तोऽस्मान् प्रोक्षयन्विति । ते पशवो मनुपुत्राणां क्रतुषु मोक्षणमेवावापुः। अतो पनुपुत्राणां क्रतुसमाप्तिं प्रति अवरकालं कियत्कालानन्तरं पृषध्रेण राशा दीर्घसत्रण दीर्घकालनिष्पाद्यक्रतुना यजता पशूनामलाभात् मवामालम्भः प्रवर्तितः। सद्गवालम्भनं दृष्ट्वा भूतगणा मनुष्यादयः भव्यथिता बभूवुः। तेषाम्चेत्यादि। तेषु तत्र क्रतो प्रतिभिविगभिस्तेषाश्च गयामुपाकृतानां यशार्थ मन्त्रतो हतानां मांसानामुपयोमादाहारेषु वन्मांसस्य गौरवादोषण्यादसात्म्यादशस्तोपयोगात् स्वाद्वपयोगात् स्वादुखाभावाच उपहताग्रीनामृषीणामुपहतमनसाश्चातिसारः पूर्वमुत्पन्नस्तत्पृषध्रयशे ॥३॥
गङ्गाधरः-इत्येवं प्रागुत्पन्नस्यातिसारस्याथानन्तरकालं हेतु विशेषमासाद्य कुपितवातादितो जायमानस्य पवित्रभेदमुपेतस्योत्पत्तिर्भवतीति तदाहअथावरकालपित्यादि । वातलस्य बहुलवातस्य न तु वातप्रकुनेः मुख साध्यता. नुपपत्तेः कृच्छसाध्यताया एवोपपत्तेः, कफपित्तप्रकृतिकापि बातातीसारकश्चिदन्यत समुदायेन पाठात् बुद्धिपूर्वः साक्षात् ज्ञानार्थ कतिपये पठिताः। पशूनामभ्यनुज्ञानादिति पशूनामेव प्रेरणया 'प्रेषाय च एषां विशिष्टार्थमेव' उच्यते आगमेषु। त्वर्थहिंसायां वधवध्ययोरुभयोरपि महापुण्यमुत्पद्यत इति । किंवा पशूनामेवाभ्यनुज्ञानादिति वेदे पशूनां वध्यत्वेऽप्यनुज्ञानात् । प्रोक्षणमिति अभिमन्यत्र हननम् । उक्त हि-'उपाकृतः पशुरसौ योऽभिभन्सा नौ हतः। अनेन प्रागुस्पत्तिमिदर्शनेन मानसोपतापोऽतीसारकारणं भवतीत्युपदश्यते । दीर्घसतेणेति दीर्घकालवत्तिना ऋतुना। व्यथिता इति अदृष्टपूर्व गवां बधं दृष्ट्वा कुःखिताः सन्तः ॥३॥
कामणि:-अथत्यादिना वातातीसारादीनां पृथक लक्षणं व्रते। वातलस्येत्यनेन वातप्रकृति प्राप्त वातातपादीनां वातातीसारजनने सामातिशयो दृश्यते। अनेन अन्यप्रकृतेरपि
For Private and Personal Use Only