________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९२ अध्यायः] चिकित्सितस्थानम्। ३०७१ वेगान् वायुः प्रकोपमापद्यते पता चोपहन्यते। स वायुः प्रकुपितोऽमावुपहते मूत्रस्वेदो पुरीषालयमुपहृत्य ताभ्यां पुरीषं द्रवीकृत्यातिसाराय कल्पते ॥४॥ ___ तस्य रूपाणि-विजलमामविप्लुतमवसादि रुदं द्रवं सशूल - मामगन्धमीषच्छब्दं वा विबद्धमूत्रधारमतिसार्यते पुरीषम् । वायुश्चान्त कोष्ठे सशब्दशूलस्तिर्यक् चरति विपद्धः। इत्यामातिसारो वातात् । पक्वं वा विबद्धमल्पाल्पं सशब्दशलफेनपिच्छापरिकर्तिकं हृष्टरोमा विनिश्वस्य शुष्कमुखः कंट्य रुत्रिकजानुपृष्ठपार्श्वशूली भ्रष्टगुदो मुहुर्मुहुर्विप्रथितमुपवेश्यते कातात् तमाहुरनुप्रथितमित्येके वातानुप्रथितवर्चस्त्वात् ।। ५ ।। दर्शनाच्च पित्तलश्लेष्मलयोर्वाध्यमिति। पक्ता च जाठरामिस्तेन वातातपादिना हेतुनोपहन्यते । स वायुरित्यादि। मूत्रस्वेदो पुरीषाशयमुपहत्य नीखा ताभ्यां मूत्रस्वेदाभ्यां पुरीषं द्रवीकृत्येति॥४॥
गङ्गाधरः तस्य रूपाणीति। तस्य वातजस्यातिसारस्य। विजलादिपुरीषं पुरुषो वातेनालिसार्यते। विज्जलं पिच्छिलम्। आमविप्लुतम् अपकदोषविप्लुतम् अवसादि अवसादकरवात्। वायुश्चान्तःकोष्ठे कोष्ठाभ्यन्तरे शब्दशूलाभ्यां सहितस्तिर्यक् चरति विबद्धः संश्वरतीत्यामातिसारो वातात् । पकातिसारमाह--पक वेत्यादि। वातेनातिसारकी पुमान् हृष्टरोमादिः सन् पक वा पुरीषं विबद्धमल्पाल्पं शब्दादिमद्विग्रथितश्च मुहुमुहुरुपवेश्यते।
वातातपादयः अतीसारस्य कारणं भवतीति ज्ञेयम्। एवं पित्तलश्लेष्मलशब्दयोरपि तात्पर्य व्याख्येयम्। प्रमिताशनमतीतकालाशनं वेगाइदावर्तयत दति अर्द्रमावर्तयतो वेगादित्यर्थः । पुरीषाशयं वेगेनाभिहत्वैति पक्वाशयं जित्वा। ताभ्यामिति मूत्रस्वेदाभ्याम् ॥ ४॥
चक्रपाणिः-तस्य रूपाणीत्यादिना आमवातातीसारलक्षणमाह। आममिति आमावागतम् । विप्लुतमिति प्रसरणशीलम् । अवसादितमिति भूमौ पतितं लोग भवति । कम्चेत्यादिना पकवातातिसारमाह। विनिश्वसन्निति शब्दं कुर्वन् । समाहुरनुअथितमिति विमन्दिरी सारावस्थां प्राप्नोति ॥५॥
For Private and Personal Use Only