SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5७श अध्यायः] चिकित्सितस्थानम्। ३०२६ शोताम्बुसेकः सहसा त्रासो घिस्मापनं भयम् । क्रोधहर्षप्रियो गा हिकाप्रच्यवना मताः ॥ ४२ ॥ हिकाश्वासविकाराणां निदानं यत् प्रकीर्तितम् । वर्ण्यमारोग्यकामैस्तद् हिकाश्वासविकारिभिः॥४३॥ शुष्कतीणकफोरस्का हिकाश्वासानुबन्धिनः । ये प्रकृत्या रुक्षदेहाः सपिभिस्तानुपाचरेत् ॥ ४४ ॥ दशमूलरसे सर्पिर्दधिमण्डेन साधयेत् । कृष्णासौवर्चलक्षार-वयःस्थाहिङ्गुचोरकैः । कयस्थया च संसिद्धं हिकाश्वासौ नियच्छति ॥ ४५ ॥ दशमूलादं घृतम् । तेजोवत्यभया कुष्ठं पिप्पली कटुरोहिणी । भूतीकं पौष्करं मूलं पलाशं चित्रकं शटी। कोलद्राक्षापिप्पलीनागराणि च पिष्ट्वा मधुना लिह्याद्वा। शीतेत्यादि । शीताम्बुसेकादयो हिक्कापच्यवना मताः ॥ ४२ ॥ गङ्गाधरः-अथ निदानवजनमाह-हिक्केत्यादि । स्पष्टार्थ मिदम् ॥४३॥ गङ्गाधरः-शुष्कत्यादि। शुष्कः क्षीणः कफो यत्र तदुरो येषां ते। हिक्कावासानुबन्धिनः कालप्रकर्षानुवन्धिहिक्कावासवन्तः प्रकृत्या स्वभावतः एव रुक्षदेहास्तान् सर्पिभिर्वक्ष्यमाणैरुपाचरेत् ॥४४॥ गङ्गाधरः-सपीष्याह-दशमूलेत्यादि। दशमूलस्य रसो घृताद् द्विगुणः दधिमण्डश्च द्विगुण इत्युत्सर्गसिद्ध चतुर्गुणे द्रवे सर्पिः साधयेत्। तत्र कल्कैः कृष्णादिभिः पादिकैः। इत्येकं सर्पिः । कयस्थयेत्यादि । कयस्थया च कल्कभूतया दशमूलरसे द्विगुणे दधिमण्डे च द्विगुणे संसिद्धं सर्पिः हिक्कावासो नियच्छतीति। दशमूलसपिरपरम् ॥४५॥ गङ्गाधरः-तेजोवतीत्यादि। तेजोवती चव्यं, भूतीकं यमानी। तेजोवत्या. चक्रपाणिः-दशमूलीत्यादौ दधिमण्डो मस्तु। दशमूलक्काथदधिमण्डानाञ्च मिलित्या चातुर्गुण्यम्। वयःस्था ब्राह्मी। कायस्था सुरसा ॥ ४३-४५॥ ३८० For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy