________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७ अध्यायः ] चिकित्सितस्थानम्। ३०११
ऊर्छ श्वसिति यो दोघं छ न च प्रत्याहरत्यधः। श्लेष्मावृतमुखस्रोताः क्रुद्धगन्धवहार्दितः॥ ऊर्द्ध दृष्टिविपश्यंस्तु विभ्रान्ताक्ष इतस्ततः। प्रमुह्यन् वेदनातैश्च शुष्कास्योऽरतिपीड़ितः॥ ऊर्द्धश्वासे प्रकुपिते ह्यधःश्वासो निरुध्यते। मुह्यतस्ताम्यतश्चोळू श्वासस्तस्यैव हन्त्यसून् ॥ १५ ॥
इत्यूद्ध श्वासः। यस्तु श्वसिति विच्छिन्नं सर्वप्राणेन पीडितः। न वा श्वसिति दुःखातों ममच्छेदरुगर्दितः॥
आनाहस्वेदमूत्तिों दह्यमानेन वस्तिना।
विप्लुताक्षः परिक्षीणः श्वसन रक्तकलोचनः॥ ___ गङ्गाधरः-ऊर्द्ध श्वासमाह-ऊर्द्ध मित्यादि। यो नर ऊद्ध मेव श्वसिति न चाधः श्वासं सम्यक् प्रत्याहरति श्लेष्मातमुखस्रोतःप्रभृतिः सन् वेदनार्तश्च सन् प्रमुह्यन् मोहं गच्छन् शुष्कास्योऽरतिपीड़ितो भवति । इत्येतस्मिन् ऊद्ध श्वासे प्रकुपिते वृद्धे सत्यधःश्वासो निरुध्यते, तस्य मुह्यतश्च ताम्यतचोद्धश्वासो. ऽसून प्राणान् निहन्ति । इत्येतदृद्ध श्वासे मोहग्लानी भवत एव न, तु यदि भवतस्तदाऽसन् निहन्ति नान्यथा इति त्रयः श्वासा न सिध्यन्तीति वचनात् ॥१५॥
गङ्गाधरः-छिन्नश्वासमाह-यस्वित्यादि। यस्तु सर्चप्राणेन पीड़ितः सन् विच्छिन्नं स्थिखा स्थिखा श्वसिति, यदा मर्मच्छेदरुगर्दितः सन् दुःखार्ती भवति, तदा न वाश्वसिति श्वासरोधः स्यादस्य। एष नर आनाहाद्यात्तों उच्चैरिति दीर्षम् । मत्तर्षभो मत्तवलीवईः । दीन इति दीनवत्। हीनं प्रश्वसितमिति पाठः । तथाहि प्रश्वसितस्य हीनत्वे दूराद विज्ञायते इति यद् वक्ष्यति तदनुपपन्नं स्यात् ॥१४॥
चक्रपाणिः-दीर्घमित्यादिना जईश्वासमाह। दीर्घ श्वसिति श्वासस्य वहिनिर्गमनं दीर्घकालं करोति न च प्रत्याहरत्यधः इति श्वासमधो न नयति । क्रुद्धगन्धवहो वायुः। श्वासस्य दीर्घकाल सुद्धपने अधोऽनयने चोक्त हेतुमाह ऊर्द्धश्वास इत्यादिना ॥ १५ ॥ चक्रपाणिः-यस्त्वित्यादिना छिन्नश्वासलक्षणमाह। श्वसिति मिश्वस्य पुनः क्षणान्तेन न वा • दीर्घ श्वसिति योद्धम् इति चक्र ण पब्यते ।
For Private and Personal Use Only