________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६श अध्यायः]
चिकित्सितस्थानम्। २६६१ कासास्सृग्दरपित्तामुक-छोषगुल्मज्वरामयान् । ते च सर्वत्रणान् हन्युः सर्वरोगहराः शिवाः ॥३०॥
। शिलाजतुवटकाः। पुनर्नवात्रियोष-विडङ्ग दारु चित्रकम् । कुष्ठं हरिद्र त्रिफला दन्ती चव्यं कलिङ्गकाः ॥ कटुका पिप्पलीमूलं मुस्तञ्चेति पलोन्मितम् । मण्डूरं द्विगुणं चूर्णाद गोमूत्रे द्वादके पचेत् ॥ कोलवद् गुड़िकाः कृत्वा तक्रणालोड्य ना पिबत् । ताः पाण्डुरोगं प्लीहानमशांसि विषमज्वरम् ॥ श्वय, ग्रहणीदोषं हन्युः कुष्ठं क्रिमोंस्तथा। आत्रेयेण पुनर्नवा-मण्डूरं कीर्त्तितं परम् ॥३१॥
पुनर्नवामण्डूरम् । दार्चीत्वत्रिफलाव्योष-विड़गमयसो रजः। मधुसपिर्यंतं लिह्यात् कामलापाण्डुरोगवान् ॥ तुल्या अयोरजःपथ्या-हरिद्राः क्षौद्रसर्पिषा।
चूर्णिताः कामली लिह्याद गुड़नौद्रेण वाभयाम् ॥ कुर्यात् । निरन्नो भुक्तवान् वा तान् भक्षयिखा दाडिमादीननुपिबेत् । शिलाजतुवटकाः॥३०॥ __ गङ्गाधरः-पुनर्नवेत्यादि। पुनर्नवादीनां चूर्ण पलं, सब्वचूर्णाद द्विगुणं मण्डूरं, बाढ़के द्वात्रिंशच्छरावे गोमूत्रे पचेत्। कोलवद्गुड़िका कला तक्रणालोड्य पिबेत् । पुनर्नवामण्डूरम् ॥३१॥
गङ्गाधरः–दार्चीत्यादि। दार्जीलगादीनां सप्तानां सममयोरजः सर्च मेकीकृत्य स्थापयेत् । ततो मात्रां यथाग्नि मधुसर्पियों मई यिना लिह्यात्। तुल्या इत्यादि। मारितपुटितायोरजः पथ्या हरिद्रा चेति विगन्धकमिति यावालिगन्धेन साधुगन्धो भवति तावन्मातं विगन्धं ज्ञेयम्। सिगन्धन पसत्वगेलोच्यते। "विगन्धन्तु समाख्यातं त्वगेलापत्रकैः समैः। तदेव तु समाख्यातं चातुर्जातं सकेसरम्" इति। पूत्यादिभिर्दोषसम्बन्धः प्रत्येकं सम्बध्यते ॥३०॥३१॥
For Private and Personal Use Only