________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६६०
चरक संहिता ।
मधुकं मुष्ककयव चारौ त्रिकटुकं वचाम् । वि पिप्पलीमूलं खर्जिका निम्बचित्रको || मूर्व्वाजमोदेन्द्रयव-गुड़ चीदेवदारु च । कार्षिकं लवणानाञ्च पञ्चानां पलिकान् पृथक ॥ भागान् दनि त्रिकुड़वे घृततैलेन मूर्च्छितम् । अन्तर्द्धमं शनैर्दग्ध्वा तस्मात् पाणितलं पिबेत् ॥ सर्पिषा कफवातार्शो- ग्रहणी पाण्डुरोगवान् । प्रीहमत्रग्रहश्वास- हिक्का का सक्रिमिज्वरान् ॥ शोषातिसारश्वयथु - प्रमेहान् हृदयहांस्तथा । हन्यात् सर्व्वविषाणाञ्च नारोऽयं शमनो वरः ॥ जीर्णे सर्वा मधुरैरनीयात् पयसा सह । एष चारो महावीर्यः कृष्ण त्रयेण भाषितः ॥ ६६ ॥
ू
Acharya Shri Kailassagarsuri Gyanmandir
( ग्रहणीदोष चिकित्सितम्
त्रिदोषे विधिवद वैद्यः पञ्च कर्माणि कारयेत् । घृतचारासवारिष्टान् दद्याच्चाग्निविवर्द्धनान् ॥
For Private and Personal Use Only
क्षारः ।
रोहिणीम् । मुष्ककं घण्टापाटला कृष्णपुष्पा तस्य क्षारो यवक्षारश्व । त्रिफलादीनां कार्षिकं पञ्चानां लवणानां पृथक् पलिकान् भागान् सर्व्वं चूर्णीकृत्य त्रिकुड़वे सार्द्धशरावे दध्नि घृततलेन मूर्च्छितमेकीकृतं हण्डिका निक्षिप्य मुखं रुद्धाऽन्तर्द्धमं दग्ध्वा तं क्षारं पाणितलं कर्षमाणं सर्पिषा चतुगुणेन आलोड्य पिवेत् । तस्मिन् पीतौषधे जीर्णे सति मधुरं रसैर्वाश्रीयादथवा पयसा सहानीयात् । कफवाताशेः प्रभृतिमान् । अयं क्षारो हि प्लीहादिकं हन्यात् सधैविषाणाञ्च वरः शमनः । क्षारः ॥ ६९ ॥
गङ्गाधरः - अथ त्रिदोषजग्रहणी रोगचिकित्सितमाह - त्रिदोष इत्यादि ।
चक्रपाणिः - विफलामित्यादौ घृततैलेनेत्यस दधिसाहचर्य्यात् घृततैलस्यापि मिलितस्य कुवलयम् ॥ ६९ ॥
चक्रपाणिः - विदोषे पद्मकमणि शिरोविरेचनमित्यत्र देयमेव व्यत्यासात् तां समस्ताम्बेति