________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५ अध्यायः ]
चिकित्सितस्थानम् ।
दग्धानि वार्त्तारसे गुड़िका भोजनोत्तराः । भुक्तं भक्तं पचत्याश कासश्वासार्शसां हिताः ॥ विसूचिकाप्रतिश्याय हृद्रोगघ्न्यश्च ता मताः । इत्येषा चारगुड़िका कृष्णात्रेये कीर्त्तिता ॥ ६७ ॥ क्षारगुड़िका |
वत्सकातिविषे पाठा दुःस्पर्शो हिङ्ग चित्रकम् । चूर्णीकृत्य पलाशानां क्षारे मूत्रश्टतै पचेत् ॥ श्रयसे भाजने सान्द्रं तस्मात् कोलं सुखाम्बुना । मद्य व ग्रहणीदोषे शोफार्शः पाण्डुमान् पिबेत् ॥ ६८ ॥
क्षारः ।
त्रिफलां कटभों चव्यं विल्वमध्यमयोरजः । रोहिणीं कटुकां मुस्तं कुष्ठं पाठाञ्च हिङ्गु च ॥
२६५६
एतानि चूर्णानि दग्धानि वार्त्ताकुरसे गुड़िकाः कृता भोजनोत्तरकालमुपयोजनीयाः । भुक्तं भक्तमित्याद्याशीः । क्षारगुड़िका ॥ ६७ ॥
गङ्गाधरः - वत्स केत्यादि । वत्सकादीनां समांशानि चूर्णीकृत्य पलाशानां क्षारे गोमूत्रैः पढ़ गुणैः शृतेऽद्वैशिष्टे सप्तधा परिस्र ते तच्चर्णमायसे भाजने पचेत् सान्द्रं यथा भवति । सान्द्रीभूतात् तस्मादोषधात कोलं प्रमाणं सुखाम्बुना ग्रहणीदोषे पिबेत् । तस्मिन् रोगे शोफादिमानपि पिबेत् । क्षारः ॥ ६८ ॥
गङ्गाधरः- त्रिफलामित्यादि । कट्भों क्षुद्रट्टक्षशिरीषः । freeमध्यं विल्वफलशस्यम् । अयोरजो मारितजारितलौह चूर्णम् । रोहिणीं कटुकां कटुत्रिफलालवणर्मिलित्वा चतुःपलं वदन्ति । दग्धानि वार्ताकुरसे इति क्षारभूतानि, गुटिका:
कर्त्तव्याः ॥ ६७ ॥ ६८ ॥
For Private and Personal Use Only
* इत्येषा क्षारगुड़िका कृष्णात्रेयेण कीर्त्ति इति पाठस्तु न चक्रसम्मतः न वा
बागभटसम्मतः ।