________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६५८
[ ग्रहणीदोषचिकित्सितम
गोमूत्रेण समांशानि कृत्वा चूर्णानि दाहयेत् । दग्ध्वा च तं पिबेत् चारं ग्रहण्यां बलवर्द्धनम् ॥ ६४॥ भूनिम्बं रोहिणीं तिक्तां पटोल निम्बपर्पटम् । दहेन्माहिषमूत्रेण चार एषोऽग्निवर्द्धनः ॥ ६५ ॥
क्षारः ।
चरक संहिता ॥
-
Acharya Shri Kailassagarsuri Gyanmandir
हरिद्रा कुष्ठं चित्रकं कटुरोहिणीम् । मुस्तञ्च छागमृत्रेण दहेत् चारोऽग्निवर्द्धनः ॥ ६६ ॥
क्षाराः ।
चतुःपलं सुधाकाण्डात् त्रिपलं लवणत्रयात् । वार्त्ता कीकुवञ्चाष्टौ द्वे चित्रकात् एले ॥
गोमूत्रेण समांशानि कृत्वा दाहयेत् । ग्रहण्यामिति । क्षारः ॥ ६४ ॥
गङ्गाधरः- भूनिम्बमित्यादि । तिक्तां रोहिणीं कटरोहिणीम् । प्रत्येकं समांगं चर्णयित्वा सव्वं माहिषमूत्रेण समानं दहेत् । एष क्षारोऽग्निवर्द्धनः । क्षारः ।। ६५ ।।
दग्ध्वा च तं क्षारं बलवर्द्धनं पिबेत्
गङ्गाधरः- द्वे इत्यादि । हरिद्राद्वयादिमुस्तान्तं प्रत्येकं समं चूर्णयित्वा सबै छागेन मूत्रेण समानं दहेदिति पूर्वेणान्वयः । क्षाराः ॥ ६६ ॥
गङ्गाधरः- चतुःपलमित्यादि । सुधा स्नुही तस्याः काण्डात् शुष्काच्चूर्णीकृतात् चतुःपलं लवणत्रयात् प्रत्येकमेकैकपलमिति त्रिपलं वार्त्ताकीकुड़वं शुष्कवात्ता चूर्ण कुड़वम् । अकच्चिणितादष्टौ पलानि चित्रकाच्च हे पले ।
चक्रपाणिः - गोमूत्रेण समांशानीति गोमूत्रेण मिलितं चूर्णं तुल्यम् । अस्य च पानं पूर्वक्षारवत् सर्पिषा ज्ञेयम् ॥ ६४ ॥
चक्रपाणिः - माहिपमू लेणेत्यादिनापि चूर्ण समत्वं माहिषमूलस्य पूर्व्वप्रयोगदृष्टत्वात् ॥ ६५-६६ ॥ चक्रपाणिः - चतुःपलमित्यादौ चतुःपलं सुधाकाण्डात् । त्रिफलालवणानि चेति ि
For Private and Personal Use Only