SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५श अध्यायः ...२६५७ चिकित्सितस्थानम्। चूर्णीकृतानि निःक्वाथ्य शनरन्तर्गते रसे छ। अन्तर्दूमं ततो दग्ध्वा चूर्ण कृत्वा घृताप्लुतम् ॥ खादेत् पाणितलं तस्मिन् जीणे स्यान्मधुराशनः। वातश्लेष्मामयान् सर्वान् हन्याद विषगरांश्च सः॥ ६२ ॥ भल्लातकं त्रिकटुकं त्रिफलां लवणत्रयम् । अन्तर्द्धमं द्विपलिकं गोपुरीषाग्निना दहेत् ॥ स क्षारः सर्पिषा पोतो भोज्ये वाप्यवचारितः । हृत्पागडुग्रहणीरोग-गुल्मोदावर्तशूलनुत् ॥ ६३ ॥ दुरालभाकरी च सप्तपणं सवत्सकम् । षड्ग्रन्थां मदनं मूवीं पाठामारग्वधं तथा ॥ कार्षिकाणि पश्चानां लवणानां प्रत्येकं पलं मिलितानां पञ्च पलानि। घृतं तलञ्च कुड़वं कुड़वमिति द्विकुड़वे घृततैले। दध्न एव च द्वे प्रस्थे अष्टशरावम् । बचान्तानि चीकृत्य तत्र दधिन घृततैलयुते निकाय निष्पाच्य रसे शुष्केऽन्तर्गते सति। ततो हण्डिकायां प्रक्षिप्य हण्डिकामुखं शरावेण रुद्धा धृमनिर्गमनं यथा न स्यात् तथा दग्ध्वा ततस्तचूर्ण घृताप्लुतं कृता पाणितलं कर्ष खादेत् । तस्मिनौषधे जीणे मधुरद्रव्याशनः स्यात् । वातेत्यायाशीः। क्षारः॥१२॥ ___ गङ्गाधरः-भल्लातकमित्यादि। लवणत्रयं सौवर्चलं सैन्धवं विड़ञ्चेति । भल्लातकादिकं द्विपलिकं प्रत्येकं नोखा गोपुरीषामिनान्त मं दहेत् । स क्षारः सर्पिषा पीतः भोज्ये व्यञ्जनादौ वाप्यवचारितो हृद्रोगादिनुत् स्यात् । क्षारः॥६३॥ गङ्गाधरः-दुरालभेत्यादि। करञ्जो गोकरञ्जः। वत्सकं कुटजखक । दुरालभादोन्यारग्वधान्तान्येतानि समांशानि चूर्णानि कुला सर्वाणि पुनः चक्रपाणि:-खण्डीकृतानीति खण्ड खण्डं कृतानि। अनुपीतरसे इति निपीते रसे। पाणितलमिति कर्षः। मधुराशनत्वमिह क्षारप्रयोगयौगिकत्वाज ज्ञेयम् ॥ ६२ । ६३ ॥ • खण्डीकृतानि निःक्वाथ्य अनुपीतरसे शनैः इति चक्रवृत्तः पाठः । ३७१ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy