SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६५६ ग्रहणीदोषचिकित्सितम् चरक-संहिता। कृत्वा समांशं तञ्च णं पिबेत् प्रातः सुखाम्बुना। कफजे ग्रहणीदोषे बलवर्णाग्निवर्द्धनम् ॥ ५६ ॥ एतैरेवौषधैः सिद्धं सर्पिः पेयं समारुते।। गोल्मिकोक्तं षट्पलकं भल्लातकघृतञ्च यत् ॥ ६०॥ विड़ कालोत्थलवणं ® स्वर्जिकायावशूकजम् । निदिग्धिकां सप्तलाञ्च चित्रकञ्चेति दाहयेत् ॥ सप्तकृत्वः तस्याथ क्षारस्यादिकेन तु। आढ़कं सर्पिषः पक्त्वा पिबदग्निविवर्द्धनम् ॥ ६१ ॥ क्षारघृतम्। समूलां पिप्पलों पाठां चव्येन्द्रयवनागरम् । चित्रकातिविषे हिङ्ग श्वदंष्ट्रां कटुरोहिणीम् ॥ वचाश्च कार्षिकान् पञ्च-लवणानां पलानि च। घृततैले द्विकुड़वे द्व प्रस्थे दध्न एव च ॥ पिप्पलीमूलञ्च मातुलुङ्गमिह चूर्णखान्मूलम्। समांशं सर्च तच्चर्ण कुता मुखाम्बुना प्रातः पिवेत् । कफज इत्याद्याशीः । पिप्पल्यायचूर्णम् ॥ ५९॥ ... गङ्गाधरः-एतैरित्यादि। एतः पिप्पलीपिप्पलीमूलादिभिरोषधैः कल्कैः कार्यश्च सिद्धं सर्पिः समारुते कफजे ग्रहणीगदै प्रातः पिबत् । गुल्मचिकित्सितोक्तं षट्पलकं घृतं भल्लातघृतञ्च यदुक्त तच्च समारुते कफजे पिबेत् ॥ ६॥ - गदाधरः-विड़ मित्यादि। विडं विटलवणं कालोत्थलवणं काललवणं समलां चर्मकषाम् । एतानि समांशानि निदिग्धिकादीनि त्रीणि दाहयेत् । भस्मीकृत्य विड़ादिप्रत्येकसमानि प्रत्येकं भस्म नीखा षड्गुणे तोये सप्तकृतः परिस्रावयेत् । स तस्य तस्य क्षारोदकस्यादिकेनाष्टशरावेण सपिष आढ़कं षोडशशरावं पत्त्वाऽग्निविवर्द्धनं पिबेत् । क्षारघृतम् ॥ ६१ ॥ गङ्गाधरः-समूलामित्यादि। पिप्पली पिप्पलामूलञ्च वचान्तान्येतानि चक्रपाणिः-भल्लातकघृतञ्च गुल्मोक्तमिति ज्ञेयम् ॥६० ॥ चक्रपाणिः-विडं काचोषलवणमिति विडलवणं काचलवणम् उपलवणं क्षारलवणन्चेति ॥६॥ • विडंकाचोषलवामति पठति चक्रो वागभटश्च । - For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy