________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६१२
चरक-संहिता। [अर्शश्चिकित्सितम् अतिवृत्तस्य रक्तस्य विधातव्यं यदौषधम् ।
तत् सर्वमिह निर्दिष्टं गुदजानां चिकित्सितम् ॥१०॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढ़बलप्रतिसंस्कृते
चिकित्सितस्थानेऽश्चिकित्सितं नाम
चतुर्दशोऽध्यायः ॥१४॥
गङ्गाधरः-अत्राध्यायाथसंग्रहश्लोकाः-अर्शसामित्यादि ॥१०॥ गङ्गाधरः-अध्यायं समापयति-अग्नीत्यादि।
इति वद्यश्रीगङ्गाधरकविराजकविरत्नविरचिते चरकजल्पकल्पतरौ षष्ठस्कन्धे चिकित्सितस्थानजल्पेशश्चिकित्सितजल्पाख्या
चतुद्देशी शाखा ॥१४॥
ग्रहणे प्राप्ते शार्करस्य पृथगभिधानं गुड़प्रकृष्टेभ्यो भेदेन व्यवहारार्थ, तथानुपानाभिधानार्थ पृथक कृतम् ॥ १०॥
इति महामहोपाध्याय-चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायाम् अश्चिकित्सितं
नाम चतुर्दशोऽध्यायः ॥ १४ ॥
For Private and Personal Use Only