SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६१२ चरक-संहिता। [अर्शश्चिकित्सितम् अतिवृत्तस्य रक्तस्य विधातव्यं यदौषधम् । तत् सर्वमिह निर्दिष्टं गुदजानां चिकित्सितम् ॥१०॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढ़बलप्रतिसंस्कृते चिकित्सितस्थानेऽश्चिकित्सितं नाम चतुर्दशोऽध्यायः ॥१४॥ गङ्गाधरः-अत्राध्यायाथसंग्रहश्लोकाः-अर्शसामित्यादि ॥१०॥ गङ्गाधरः-अध्यायं समापयति-अग्नीत्यादि। इति वद्यश्रीगङ्गाधरकविराजकविरत्नविरचिते चरकजल्पकल्पतरौ षष्ठस्कन्धे चिकित्सितस्थानजल्पेशश्चिकित्सितजल्पाख्या चतुद्देशी शाखा ॥१४॥ ग्रहणे प्राप्ते शार्करस्य पृथगभिधानं गुड़प्रकृष्टेभ्यो भेदेन व्यवहारार्थ, तथानुपानाभिधानार्थ पृथक कृतम् ॥ १०॥ इति महामहोपाध्याय-चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायाम् अश्चिकित्सितं नाम चतुर्दशोऽध्यायः ॥ १४ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy