________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४श अध्यायः
चिकित्सितस्थानम् ।
२६११
संग्रह श्लोकाः। अर्शसां द्विविधं जन्म पृथगायतनानि च।... स्थानसंस्थानलिङ्गानि साध्यासाध्यत्वनिश्चयः॥ अभ्यङ्गाः स्वेदनं धूमाः सावगाहाः प्रलेपनम् । शोणितस्यावसेकश्च योगा दीपनपाचनाः॥ पानान्नविधिरग्राश्च वातवर्धोऽनुलोमनः। योगाः संशमनीयाश्च सीषि विविधानि च ॥ वस्तयस्तक्रयोगाश्च वरारिष्टाः सशर्कराः।। शुष्कार्शसां प्रशमनाः स्राविणां लक्षणानि च ॥ द्विविधं सानुबन्धानां ताभ्याञ्चष्टं यदौषधम् । रक्तसंग्रहणाः क्वाथाः पेष्याश्च विविधात्मकाः॥ स्नेहाहारविधिश्चाग्रो योगाश्च प्रतिसारणाः। प्रक्षालनावगाहाश्च प्रदेहाः सेचनानि च ॥
अतो वायोरानुलोम्यादग्निबलवर्द्धकाच्च विपरीतं, वायोः प्रातिलोम्याथमग्निबलहासकरञ्च यत्, यच्च निदानेऽनपानादिकं दर्शितं तत्सर्वं गुदनाभिपरीतेन जनेन कदाचन न सेव्यमिति ॥ ९९॥
चक्रपाणिः-मर्शसां द्विविधमित्यादि अध्यायार्थसंग्रहः। अरिष्टग्रहणेनैव शार्करस्यापि
For Private and Personal Use Only