________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६००
चरक-संहिता। ( সহাঁখ্রিক্ষিকের पूतोत्कथितः सान्द्रः सरसो द/प्रलेपनो ग्राह्यः । मात्राकालोपहिता रसक्रियैषा जयल स्टकलावम् ॥ छगलीच्यसा युक्ता पेया मण्डेन वा यथाग्निबलम् । जीणौषधश्च शालीन् पयसा छागेन भुञ्जीत ॥ रक्ताशांस्यतिसारं रक्त सास्टग्जो निहन्त्याशु । बलवच्च रक्तपित्तं रसक्रियैषा जयत्युभयभागम् ॥७॥
कुटजादिरसक्रिया। नोलोत्पलं समङ्गा मोचरसश्चन्दनं तिला लोध्रम् । पीत्वा छगलीपयसा भोज्यं पयसैव शाल्यन्नम् ॥ छगलीपयः प्रयुक्तं निहन्ति रक्तं सवास्तुकरसञ्च। धन्वविहङ्गमृगाणां रसो निरम्लः कदम्लो वा ॥
तत् पुनः पूतोत्कथितः पकः सान्द्रः सरसः कुटजकाथो दर्वीप्रलेपनो घट्टनदण्डप्रलेपयोग्यो ग्राह्यः अवतार्यः। मात्राकालोपहिता खल्वेषा रस. क्रियाऽमुकलावं जयति। मात्रा चात्र यथाग्निबलं छगलीपयसा मण्डेन वा पेया। जीणौषधश्चायमर्शसः छागेन पयसा शालीनोदनान् भुञ्जीत। शेषमाशीः। कुटजादिरसक्रिया॥७८॥ ___ गङ्गाधरः-नीलोत्पलमित्यादि । समङ्गा मञ्जिष्ठा । नीलोत्पलादिलोधान्तं पिष्टा छगलीपयसा पीखा शाल्यन्नं छगलीपयसैव भोज्यम्। छगलीत्यादि। मयुक्तं सवास्तुकरसञ्च छगलीपयो निहन्ति रक्तमित्याशीः। धन्वदेशजानां विहङ्गानां मृगाणाञ्च रसोऽनम्लो दाडिमादिभिः कदम्ल ईषदम्लो वा निहन्ति
आन्तरिक्षं जलम् । दा/प्रलेपो ग्राह्य इति यस्यामवस्थायां दा/प्रलेपो भवति तस्लामव. तारणीयः। उभयभागरक्तपित्तस्यासाध्यत्वादुभयभागशब्देन केवलो गन्धेष्यते। तापि भधोगस्य याप्यत्वात् तत् प्रतियापनमेवेह निहन्यादिति पदेनोच्यते ॥ ७८
चक्रपाणिः--कदम्ला ईषदम्लः ॥ ७९ ॥
For Private and Personal Use Only