________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५श अध्यायः चिकित्सितस्थानम्। २८६७
पित्तश्लेष्माधिक मत्वा शोधनेनोपपादयेत् । स्रवणश्चाप्युपेक्षेत लङ्घनैर्वा समाचरेत् ॥ ७१ ॥ प्रवृत्तमादावोभ्यो यो निगृह्णात्यबुद्धिमान् । शोणितं दोषमलिनं तद् रोगान् जनयेद् बहून् । रक्तपित्तं ज्वरं तृष्णामग्निसादमरोचकम् । कामलां श्वय, शूलं गुदवङ्क्षणसंश्रयम् ॥ कण्डाकोठपिड़काः कुष्ठं पाण्डाह्वयं गदम् । वातमूत्रपुरीषाणां विबन्धं शिरसो रुजम् ॥ स्तैमित्यं गुरुगात्रत्वं तथान्यान् रक्तजान् गदान् ।
तस्मात् खते दुष्टरक्त रक्तसंग्रहणं हितम् ॥ ७२ ॥ रक्ताधिक्यात् तद्धितवादविरोधि। तस्मात् तद्धितखादिदं चिकित्सितं सम्प्र. धार्य प्रयोजयेत् ॥ ७० ॥ __ गङ्गाधरः-पित्तश्लेष्मेत्यादि । अर्शः पित्तश्लेष्माधिकं मला शोधनेन वमनविरेचनेनोपपादयेत् । स्रवणं वा रक्तस्य उपेक्षेत न संगृह्णीयात् । लङ्घनैर्वा यथार्ह समाचरेत् ॥ ७१॥ _गङ्गाधरः-आदौ रक्तस्य संग्रहे दोपमाह-प्रत्तमित्यादि । अर्शीभ्यः प्रवृत्तं दोषमलिनं शोणितं यस्त्वबुद्धिमान् वैद्य आदौ निगृह्णाति, तनिगृहीतं दोषमलिनं शोणितं बहून् रोगान् जनये ; तस्मात् स्रवणमुपेक्षेत। यान् रोगान् जनयेत् तानाह-रक्तपित्तमित्यादि। गुदवङ्क्षणसंश्रयं शूलं गुदे वङ्क्षणे च शूलम् । अरुणः। पाड़ायं गदं पाएर रोगम् । तथ.न्यान् रक्तजान् गदान् रक्तपदोषोक्तान्। तस्मादादो स्रवद्रक्त निग्रहे रक्तपित्तादिरोगजननादादो रक्तस्रवणोपेक्षया दुष्टरक्ते स्र ते सति रक्तसंग्रहणं हितम् ॥ ७२ ॥ चक्रपाणिः-मलिनमित्यत्यर्थदृष्टम् ॥ ७१।७२ ॥
For Private and Personal Use Only