SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४श अध्यायः] १४श अध्यायः] चिकित्सितस्थानम्। २८९५ त्वगेलाप्रवपत्राम्धु-सेव्यक्रमुककेशरान् । चूर्णयित्वा च मतिमान् कार्षिकानत्र चावपेत् ॥ तत् सव्वं स्थापयेत् पक्षं सुचौधे घृतभाजने । प्रलिप्ते सर्पिषा किञ्चिच्छर्करागुरुधूपिते ॥ पक्षादूर्द्ध मरिष्टोऽयं कनको नाम विश्रुतः। पेयः स्वादुरसो हृद्यः प्रयोगाद् भक्तरोचनः ।। अशांसि ग्रहणोदोषमानाहमुदरं ज्वरम्। हृत्पाण्डुरोगं श्वय, गुल्मं वचर्चाविनिग्रहम् ॥ कासं श्लेष्मामयांश्चोग्रान् सर्वानेवापकर्षति । बलीपलितखालित्यं दोषजन्तु व्यपोहति ॥ ६५ ॥ __ कनकारिष्टः। पत्रभङ्गोदकैः शौचं कुर्य्यादुष्णेन वाम्भसा। इति शुष्काशंसां सिद्धमेतदुक्तं चिकित्सितम् ॥ ६६ ॥ अर्द्धमस्थञ्चेति साद्धप्रस्थं षट्शरावं प्रदापयेत्। खगादीनां प्रत्येक कार्षिकांश्चर्णयिखात्र चावपेत् क्षिपेत्। तत्सबमेकीकृत्य सर्पिषा प्रलिप्से · शर्करागुरुभ्यां किश्चिद्ध पिते घृतभाजने सुचौक्षे पक्षं स्थापयेत् । शेषं स्फुटार्थम्। बल्यादिकं दोषजं व्यपोहति, न तु वाद्ध क्यकालजमिति । कनकारिष्टः॥६५॥ गङ्गाधरः-पत्रेत्यादि। शुष्कासो जनः शौचं मलोत्सर्गानन्तरं जलशौचं कर्म पत्रभङ्गोदकैरोन्नद्रव्यकृतद्रवमिश्रितोदकैः कुर्यात् उष्णेनाम्भसा वा कुर्यात् । इत्येतच्छुष्कार्यसां सिद्धं चिकित्सितमुक्तम् ॥६६॥ होणद्वयं जलं दत्त्वा क्वाथसमं दर्शयति । अन्ये तु द्राक्षास्वरसतुल्यद्रवा इति व्याख्यानं कृतवन्तः । उक्तं हि जतूकर्णे-धात्रीतुला कौडविकं पिप्पली मरिचं कृमिनम् अजपुष्पं द्विनिशा सुरदार धनकुष्ठं पलिकम् । पलिकं पाठातिल्वकग्रन्थिकबालुकक्रमुकं विल्वं साग्नीकं पाक्यद्राक्षाद्वयञ्च पृथक पृथक कायौ विमिश्रितौ । द्वौ सितातुले द्वे मधु द्विकुड़वञ्च इत्यादि । अवापि च सामान्यपरिभाषा पकारोक्तमामसमाना एव। भिनाया इति चूर्णीकृताया। कुसुमस्य रसो मधु ॥ ६५। ६६ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy