SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २८६४ www.kobatirth.org • चरक संहिता | B Acharya Shri Kailassagarsuri Gyanmandir [ नवस्यामलकस्यैकां कुर्य्याज्जर्जरितां तुलाम् । • कुड़वांशाश्च पिप्पल्यो विङ्कं मरिचं तथा ॥ यवासः पिप्पलीमूलं क्रमुकं चव्य चित्रकौ । मञ्जिष्ठा नालुकं लोभ पलिकान्युपकल्पयेत् ॥ कुष्ठं दारुहरिद्रा च सुराह्नः शारिवाद्वयम् । मुस्तमिन्द्राहयञ्चैव कुर्य्यादर्द्धपलोन्मितान् ॥ चत्वारि नागपुष्पस्य पलान्यभिनवस्य च । द्रोणाभ्यामम्भसो द्वाभ्यां साधयित्वावतारयेत् ॥ द्रोणावशेषं पूते च शीते तस्मिन् प्रदापयेत् । मृोकायादकरसं शीतं निर्व्यूह सम्मितम् ॥ शर्करायाश्च भिन्नाया दद्याद् द्विगुणितां तुलाम् । कुसुमस्य रसस्यैकमर्द्धप्रस्थं नवस्य च ॥ अगासीत्यादिनाशी' । शार्करस्यारिष्टस्य मात्रां यथावलं काले पिवेत् । शार्करारिष्टः ॥ ६४ ॥ गङ्गाधरः- नवस्येत्यादि । नवस्य परिणतार्द्रस्यामलकस्य तुलामेकां कुयितास्थीनि त्यक्त्वा जर्जरितां कुर्य्यात् । पिप्पल्यः कुड़वांशाः । विहङ्गादीनां लोध्रान्तानां पलिका भागाः । कुष्ठादीनामर्द्ध पलभागाः । अभिनवनागकेशरपुष्पस्य चत्वारि पलानि सब्बैमिदं कुयित्वाम्भसो द्वाभ्यां द्रोणाभ्यां साधयित्वा द्रोणावशेषेऽवतारयेत् । तस्मिन् काथे पूते शीते च मृद्वीकाया झादकस्य षोड़शशरावस्य रर्स कार्थं द्वाभ्यां जलद्रोणाभ्यां मुद्रीकापोशशरावं पक्त्वार्द्धशेषे पूर्ध्वनिय्र्यह सम्मितं द्रोणमितं शीतं प्रदापयेत् । शर्करायाश्च भिन्नायास्तस्मिन् काथे गोलिताया द्विगुणितां तुलां तुलाद्वयं प्रदापयेत् । नवस्य कुसुमरसस्य मधुन एकं प्रस्थम् चक्रपाणिः - क्रमुकं पूगः पट्टिकालोध वा । सुराह्वा गोरक्षकर्कटिका । अa यद्यपि भामलकादिद्रव्यद्वपादकमानं भवति तत्र व सामान्यपरिभाषयैव द्विद्रोणजलदानम् भ• होणावस्थानञ्च लभ्यते, तथापि स्पष्टार्थ जलक्वाथाभिधानं ज्ञेयम् । मृद्वीकायादकमिति वचन For Private and Personal Use Only अर्शचिकित्सितम् कुड़वांशं विडङ्गानि पिप्पलीमरिचानि च । पाठां मूलञ्च पिप्पल्याः क्रमुकं जन्यचिवको । ·· सुराह्नां शारिवाद्वयम् । इन्द्रा भद्रमुस्तञ्च इति चक्रसम्मतः पाठः ।
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy