SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org REC चरक संहिता | [ अर्का वर्हितित्तिरिलावानां रसानम्लान् सुसंस्कृतान् । दक्षाणां वर्त्तकानाञ्च दद्याद् विड़ वातसंग्रहे ॥ ५२ ॥ त्रिवृददन्तीपलाशानां चाङ्गेय्यश्चित्रकस्य च । यमके भर्जितं दद्याच्छाकं दधिसमन्वितम् ॥ उपोदिकां सराडुलीयं वीरो वास्तूकपल्लवान् । सुवर्चलां सलोणीकां यवशाकमवल्गुजम् ॥ अम्लिकां समहापत्रों काकमाचीं रुहां तथा । जोवन्तीश टिशाकश्च शाकं गृञ्जनकस्य च ॥ ददामि सिद्धानि यमकैर्भर्ज्जितानि च । धान्यनागर युक्तानि शाकान्येतानि दापयेत् ॥ ५३ ॥ गोधालावकमार्जार श्वाविदुष्ट्र गवामपि । कूर्म्मशल्लक योश्चैत्र साधयेच्छाकवद् रसान् ॥ ५४ ॥ गङ्गाधरः- वर्दीत्यादि । वर्धिप्रभृतीनां मांसरसान् वदरामलकादिभिरम्लेरम्लान् कृत्वा घृतादिना सुसंस्कृतान् विड़ वातसंग्रहे दद्यात् ॥ ५२ ॥ गङ्गाधरः - त्रिदित्यादि । त्रिवृदन्तीपलाशानां शाकं दक्तिमन्वितं यमके घृततैले भर्जितं दद्यात् । एवं चाङ्गेय्र्याः शाकं चित्रकस्य शाकश्च दद्यात् अर्शसाथ । अपराणि शाकान्याह - उपोदिकामित्यादि । उपोदिकादीनां शाकानि प्रत्येकं दधिदाड़िमसिद्धानि धान्यनागर चूर्णयुक्तानि यमके घृतवेले भर्जितानि दापयेत् । महापत्री गृहज्जम्बस्तस्याः पत्रम् ॥ ५३ ॥ गङ्गाधरः - गोधेत्यादि । यथोपदिकादीनां शाकानि साभ्येत् तथा गोधादीनां मांसस्य रसान् साधयेत् । दधिदाड़िमसिद्धान् धान्यवागरचूर्णयुक्तान् यमके भर्ज्जितान् कृत्वा दापयेत् । श्वाविच्छलकी च क्षुद्रहारभेदेन द्विधा शल्लकी ॥ ५४ ॥ Acharya Shri Kailassagarsuri Gyanmandir चक्रपाणिः - अनुलोमिकानि शाकान्याह - ( चिघुपर्णो नादीपर्णी जालन्धरं । सुवर्चला सूर्य्यार्ता | महापकः इयोनाकः । रोहापत्रमुदमशाकम् । दधिकदि · संस्कारम् ॥ ५१-५४ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy