________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मण्याः ] चिकित्सितस्थानम् ।
२८८१ यूमीसरसर्वापि भोजयेत् तक्रसंयुतैः। यूरै रसेन वाप्यूद्ध तक्रसिद्धेन भोजयेत् ॥ कालक्रमशः सहसा न च तक निवर्तयेत् । तक्रप्रयोगो मासान्तः क्रमेणोपरमो हितः॥ अपकर्षो यथोत्कर्षो न त्वन्नादपकृष्यते। शक्त्यागमनरक्षार्थ दाढार्थमनलस्य च । बलोपचयवर्णार्थमेष निर्दिश्यते क्रमः॥ रुक्षमोद्धृतस्नेहं यतश्चानुद्धृतं घृतम् ।
तक्रदोषाग्निबलवित् त्रिविधं तत् प्रयोजयेत् ॥ पिबेत् । तक्रे जीणे तक्रौदन तक्रपकमोदनं सस्नेहं घृतसहित पक्का दद्यात् । तत् तक्रान्नं भुक्त्वा तक्रमेवानुपिबेन तु जलमिति। एवमोदनभुक् यदा यूषादिकामः स्यात् तदा तं तक्रसंयुतैयु षैर्जीणे तक्रे भोजयेत् तक्रसंयुतैमसरसा ज़ीण तके भोजयेत् । अथवा तक्रसिद्धेयषैस्तक्रसिद्धेन मांसरसेन तत ऊर भोजयेत्। कालक्रमशस्तु भिषक् व्याधिप्रशान्तावपि सहसा तवं न निवर्तयेत्। मासान्तस्तक्रपयोगः, क्रमेण तक्रस्योपरमो हितः। नहि फेन क्रमेण तक्रोपरमः कार्य इत्यत आह-अपकर्ष इत्यादि। यथा प्रभ क्रमेण तक्रं सप्तादिषु वर्द्धयिखा मासान्तं समानं पाययेत् तथा मासान्तेऽपकर्षः क्रमेण कायः न खन्नादपकृष्यते, अन्नभोजने यत् तक्रं तनाफ्कृष्यते। वन प्रयोजनमाह । शक्त्याः सामर्थ्यस्यागमनार्थ शक्त्या रक्षणार्थच अनलस्य दाार्थश्च बलोपचयवर्णार्थश्च एष उक्तरूपः क्रमो निर्दिश्यते। सस्नेहं रुक्षमेव वेति यदुक्तं तदाह । तत्र सस्नेह द्विधा। रुक्षमुद्धतसारमेकम् अौद्ध तस्नेह यतश्च तकाद् घृतमनुद्धृतम् । तत् त्रिविधं तक्रं दोषानिबलवित् प्रयोजयेत् । रुक्षं तक्कं कफोल्वणेऽत्यर्थमन्दानले अद्धौद्धतस्नेहं वातकफोल्वणे किश्चिन्मन्दारले तक्रौदनं तकसंस्कृतयूषादिभोजनानि सायं देयानि ।। प्रातस्तु तकमेव, सप्ताहादितककालो ज्ञेयः । भत जतूकर्णः-प्रातस्तकप्रयोगः क्रमश उत्कर्षापकों जीर्णं च सैन्धवान्विततके णौदनम् वा अतिमल्लल्देशकमेवेति मा मासान्तात् । उत्कर्षापषों तु येन क्रमेण तवं वृद्धं वेष मायक्रमेय तसमते, इति सक्रप्रयोगहासे सति समुदायात हासो न कर्त्तव्यः। बोऽभवास्थापका सोऽन्तिरेण पूरणीय इत्यर्थः। रुक्षमित्यादिनोक्तं त्रिविधं तर्क कफपित्तवातेषु पोषडा
For Private and Personal Use Only