________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [अधिकिसिमलम् त्वचं चित्रकमूलस्य पिष्टा कुम्भं प्रलेपयेत् । तक वा दधि वा तत्र जातमर्शोहरं पिबेत् ॥ ३७॥ वातश्लेष्मार्शसां तकात् परं नास्तीह भेषजम् । तत् प्रयोज्यं यथादोषं सस्नेहं रुतमेव वा॥ सप्ताहं द्वादशाहं वा पदं मासमथापि वा। .. बलकालविशेषज्ञो भिषक् तक्र प्रयोजयेत् ॥३८॥ अत्यर्थमृदुकायाग्नेस्तक्रमेवावचारयेत् । सायं वा लाजसक्तूनां दद्यात् तक्रावलेहिकाम् ॥ जीणे तक्र प्रदद्याद वा तक्रपेयां ससैन्धवाम्।
तक्रानुपानं सस्नेहं तक्रौदनमतः परम् ॥ गङ्गाधरः-तक्रप्रयोगमाह-वचमित्यादि। चित्रमूलस्य लचं इण्डिकाभ्यन्तरे किश्चिद्घनमलेपयोग्यमात्रां पिष्ट्वा अभ्यन्तरे कुम्भं हण्डिकां प्रलेपयेत् । सत्र कुम्भे किश्चिदावर्तितं दुग्धं दधिवीजं दत्त्वा स्थापयेत् । तत्र जालंपि वा पादाम्बुना मथिला कृतं तक्रं वा अशोहरं पिबेत् ॥३७॥ .
गाधरः-तत्र तक्रस्य विशेषमाह-वातश्लेष्मेत्यादि। तत् त] सस्नेहम् अनुतसारमौद्धतसारमिति द्विधा वक्ष्यते रुक्षमुद्धतसारं वा, या दोषं प्रयोज्यं वातपित्तोल्वणे सस्नेहं कफोल्वणे रुक्षम्। किवन्तं दिसतं प्रयोज्यमिति तदाह-सप्ताहमित्यादि। बलकालविशेषं झाला समाहादिकालं तर्क प्रयोजयेत् ॥३८॥
महाधर-तत्र तक्रप्रयोगो यथा कर्त्तव्यस्तदाह-अत्यर्थेत्यादि। अत्या. मृदुः कायामिर्यस्य तस्य तक्रमेव केवलम् अवचारयेन्नानादिकम् । सरस माह्न केवलं तक्रमवचारयेत्, सायं रात्रिपूर्वभागे लाजसक्तून् तक्रणालोड्य लेहवत् कृखा दद्यात्। एवं तर्क पूर्वाह्न मात्रया पिबेत्। तत्तके जीणे ससैन्धवां तक्रसिद्धां पेयां दद्यात्। तक्रपेयानन्तरं पूर्वाह्न त मात्रया
सपाणिः-सस्नेहं तक वातकफे, कके रुक्षम्। पूर्वाह्न तक्रमेव केवलं पेयम् । महरिना अपि तकमेव सेन्यम् । एतत् अत्यर्थमृडकायाग्नेस्तकमेवावकारयेत् इत्यनेनोकरा लिखित प्रवृद्धेऽग्नौ प्रातस्तकमेव पेयम्। सायन्तु लाजसत्तुना पेयम्। सतस्तु क्रमेण्ययौ बद सबसे
For Private and Personal Use Only