SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २८६४ [ अर्शश्चिकित्सितम् चरक संहिता | उपहताग्नेर्मलोपचयो भवत्यतिमात्रम् । तथोत्कटकठिनविषमासनसेवनात् उद्भ्रान्तयानोष्ट्रयानात् श्रतिव्यवायाद् वस्तिनेत्रा सम्यक्प्रणिधानाद गुदक्षणनाद अभीक्ष्णं शीताम्बुसंस्पर्शात् चेललोष्णादिसंघर्षणात् प्रततातिनिर्व्याहरणाद वातमूत्रपुरीषवेगोदीरणाद उदीर्णवेगविधारणात् स्त्रीणाञ्चामगर्भन शाद गर्भोत्पीड़ना बहुविषमप्रसूतिभिश्च प्रकुपितो वायुरपानस्थमलमुपचितमधोगमासाद्य गुदबलिष्वाधत्ते, ततस्तु ताखशसि प्रादुर्भवन्ति ॥ ७ ॥ - Acharya Shri Kailassagarsuri Gyanmandir सर्षपमसूर माषमुद्गमुकुष्टकसंस्थानानि यवकलायपिण्डि - टिस्टिकेर ककेबुक तिन्दुकका कणन्तिका-कर्कन्धूविम्बी कदर करीरोडुम्बर खर्जूर जाम्बव गोस्तनाङ्गुष्ठकशेरुकशृङ्गाटकदच शिखिशुक - प्रवर्त्तनात् सुखशयनादिसेवनाच्च, उपहताग्नेर्जनस्य मलोपचयोऽतिमात्रं दोषवृद्धिर्भवति । तथापि उत्कटकठिन विषमासन सेवनात् उद्भ्रान्तयानं दुर्दम्याश्वादियानम्, वस्तिनेत्रस्यासम्यक् प्रणिधानेन गुदक्षणनाद् गुददेशे क्षतभावात्, अभीक्ष्णं शीताम्बुसंस्पर्शनात्, चेलादिना गुदसंघर्षणात्, प्रततमतिनिव्वहणात् कुन्थनात्, अनुपस्थितस्य वातादिवेगस्योदीरणादुपस्थितस्य वेगस्य विधारणात् । इति स्त्रीपुंसयोः साधारणं निदानम् । विशेषस्तु स्त्रीणामामगर्भ शात् गर्भवृद्धया चोत्पीड़नात् । काले बहुविषमप्रसूतिभिश्च प्रकुपितो वायुरपानदेशस्थं मलं दोषमुपचितमधोगमासाद्य गुदवलीष्वाधत्ते, ततस्तद्वाय्वाहितासु तासु गुदवलीषु अशांसि प्रादुर्भवन्ति ॥ ७ ॥ गङ्गाधरः - इति वातादिसर्व्वार्शसां प्रकोपहेतु स्वस्थानश्च सामान्यत उक्त्वा लिङ्गमाह - सर्वपेत्यादि । गुदबलीषु सर्पपादिसंस्थानानि । पिण्डिपिण्डाकारवन्ति । टिण्टिकेरकं मरुजवृक्षविशेषं करीराख्यस्य फलम् । करीरो वंश For Private and Personal Use Only संकीर्णम् । अतिक्रान्तमद्य व्यापन्नं मद्यम् । अव्यवायातिव्यवायविषमव्यवाया ज्ञेयाः । प्रततातिहणात् दीर्घातिमातप्रवाहणात् ॥ ७ ॥
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy