________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८६२
चरक संहिता। अशश्चिकित्सितम् विबद्धशुक्ताम्लोद्वारः सुदुर्बलः सुदुर्बलाग्निः क्रोधनः स्वल्पशुको दुःखोपचारशीलः कासश्वासतमकतृष्णाहृल्लासच्छदारोचकाविपाकपोनसतवथुपरीतस्तैमिरिकः शिरःशूली क्षामभिन्नसंसक्तजर्जरखरः कर्णरोगो शूनपाणिपादवदनानिकूटः सज्वरः सागमईः सर्वपास्थिशूली च अन्तरान्तरा पार्श्वकुक्षिवस्तिहृदयपृष्ठत्रिकग्रहोपतप्तः प्रध्यानपरः परमलसश्चात । जन्मप्रभृत्यस्य हि गुदमार्गोपरोधाद् वायुरपानः प्रत्यारोहन् समानोदानप्राणव्यानपित्तश्लेष्मदोषान् प्रकोपयति। एते सर्वे एव कुपिताः पञ्च वायवः पित्तश्लेष्माणौ चार्शसम् अभिद्रवन्तस्तान् विकारान् जनयन्ति। इत्युक्तानि सहजान्यशांसि ॥ ६॥
दिभिः सह वत्तमानः। हृदुपलेप इन्द्रियोपलेपश्च । प्रचुरश्च विबद्धश्च शुक्त इवाम्लचोदारो यस्य सः। दुःखिजनस्येव दुःखोपचारशीलः। कासादिभिः परीतः। तैमिरिको नेत्ररोगविशेषतिमिररोगवान्। क्षामः क्षीणः। क्षामश्च भिन्नश्च संसक्तश्च जज्जरश्च स्वरो यस्य सः। पाणिपादादिषु शूनता शोथः । सर्वाङ्गमईः सव्वपळस्थिशूली च सर्वदेव, अन्तरान्तरा मध्ये मध्ये तु विशेषेण पादिग्रदैरुपतप्तः स्यात्। प्रध्यानपरो निरर्थकचिन्ताशीलः। परमुत्कृष्टोऽलसश्चेति। अस्य जन्मप्रभृति गुदमार्गोपरोधादपानो वायुः प्रत्यारोहन्नूद्ध गच्छन् समानादीन् प्रकोपयति । एते पश्च वायवः पश्चधा पित्तश्लेष्माणौ चेति सर्वत्र कुपिता असं जनमभिद्रवन्त एतानुक्तान् विकारान् जनयन्तीति । इत्युक्तानि लिङ्गतः सहजान्यशसि ॥६॥ न सर्वदा। दुःखोपचारशील इति दुःखोपचारहेतुरित्यर्थः। प्रध्यानं घूर्णनम् । पुनरयं सहजार्शोयुक्त ईदृग्व्याधिपरीतो भवतीत्याह-जन्मेत्यादि। प्रत्यारहन्निति अर्द्ध गच्छन् अनुक्रमेण पञ्चवातप्रकोपो भवति। अत्र सर्वथा वायुर्विगुणो भवति, तेन सर्वत्र वातविकाराः प्रायो भवन्ति। पित्तश्लेष्मप्रकोपाच्च तद्विकारा विभवन्तीति युक्तमेव। अर्शसमिति भर्घायुक्तं पुरुषम् ॥६॥
For Private and Personal Use Only