________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अध्यायः ]
चिकित्सितस्थानम् ।
२२६१
उत्तरकालमग्निबलसमां मात्रां खादेत् पौर्वाह्निकः प्रयोगः सात्म्यपथ्यश्चाहारविधिर्नाफ्शह्निकः । अस्य प्रयोगाद् वर्षशतमजरं वयस्तिष्ठति, समं पूर्वेण ॥ ६ ॥
इत्यामलकावलेहः ।
आमलकचूर्णादकमेकविंशतिरात्रमामलकसहस्त्रस्वर सपरिपीतं मधुघृतादकाभ्यां द्वाभ्याम् एकीकृतमष्टभागपिप्पली कं शर्कराचूर्णचतुर्भागसंयुक्तं घृतभाजनस्थं प्रावृषि भस्मराशौ
तद्वर्त्ते स्थापयेत् । उत्तरकालं पण्मासादूर्द्ध मुद्धृत्य अग्निबलसमां यथाशिवलं मात्रां परिकल्प्य पह्निकः प्रयोगोऽस्य भेषजस्य सात्म्यापेक्षश्वाहारविधिः जीर्णे सति माध्याह्निको न खापराह्निकः । समं पूर्वेणेति वर्षशतमजरन्तिष्ठति इत्यादुक्तं सर्व्वं पूर्व्वयोगफलमस्यापि बोध्यमित्यर्थः । क्षारोदकविधिस्तु “पानीयो यस्तु गुल्मादी तं वारानेकविंशतिम् । स्रावयेत् षड्गुणे तोये केचिदाहुश्चतुर्गुणे" इति वचनेन बोध्यः ॥ ६ ॥
इत्यामलकावलेहः चतुर्थयोगः ।
गङ्गाधरः- अपरयोगमाह-आमलकेत्यादि । सुभूमिजानां यथोक्तगुणानामामलकानामनातपशुष्काणां चूर्णस्यादृकं शरावाष्टकमा मलकानां तादृशानां सहस्रस्य गुड़कतया गृहीतस्य स्वरसविधिना स्वरसं विधाय एकविंशतिरात्रमपापं दत्त्वा तत् तावदामलकस्वरसेन भावनयानातपशोषेण शुष्कीकृतमित्यामलकसहस्रस्वरसपरिपीतमित्यस्यार्थः । ततो मधुघृताभ्यां संवत्सरातीताभ्यां द्वाभ्यां मिलितादृकाभ्यां प्रत्येकमेकैकादुकाभ्याम् एकीकृतं तदामलकचर्णाकम् अष्टभागपिप्पलीकं पिप्पलीचर्णस्यैकशरावयुक्तम् । शर्करायास्तदामलकवर्णस्य चतुर्भागेकभागसंयुक्तञ्च कृत्वा घृतभाजने निधाय प्रावृषि आषाढ श्रावणान्यतरमासि भस्मराशौ करीषभस्मराशौ तद्भाजनं
For Private and Personal Use Only
-
यथा क्षारोदकमामलकोपरि भवति, तथा कर्त्तव्यमिति दर्शयति । चतुर्भागः पादः । समानं पूर्वेणेति पूर्व्वयोगफलश्रुत्यैतदपि युक्तमित्यर्थः ॥ ६ ॥