________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः
चिकित्सितस्थानम् ।
२८१७ कुक्षराध्मानमाटोपः शोफः पादकरस्य च । मन्दोऽग्निः श्लक्ष्णगण्डत्वं कार्यञ्चोदरलक्षणम् ॥ ८॥ पृथग्दोषैः समस्तैश्च प्नीहबद्धनतोदकैः । सम्भवन्त्युदराण्यष्टौ तेषां लिङ्ग पृथक् शृणु ॥६॥ रुक्षाल्पभोजनायास-वेगोदावर्चकर्षणैः । वायुः प्रकुपितः कुति-हृद्वस्तिगुदमार्गगः॥ हत्वाग्निं कफमुद्ध्य तेन रुद्धगतिस्ततः ।
आचिनोत्युदरं जन्तोस्त्वङ्मांसान्तरमाश्रितः ॥१०॥ रुद्धा प्राणादीन् सन्दूष्य खङमांसाभ्यन्तरमागत्य कुक्षिमाध्मापयन्तो नृणामुदरं जनयन्ति॥७॥
गङ्गाधरः-उदराणां सामान्यलक्षणमाह-कुलेरित्यादि। आटोपो गुहगुड़ाशब्दः॥८॥ .. गङ्गाधरः-अथोदररोगस्य सङ्ख्यामाह-पृथग्देषैरित्यादि। प्लोहशब्द इह यकृहुपलक्षक इति नाष्टबहानिः। तेषामष्टानामुदाराणाम्। अग्निवेशेति प्रकरणात् ।। ९॥ - गङ्गाधर-रुक्षेत्यादि। पूर्व यत् सामान्यतो निदानमुक्तं तत्र रुक्षाल्प भोजनादिभिहेतुभिर्वायुः प्रकुपितः सन् कुझ्यादिगतो भूखाग्निं हवा कफमुद्धयोर्द्ध नीखा तेनोद्ध गतेन कफेन रुद्धगतिभूखा खङमांसान्तरमाश्रितः सन् उदरं जन्तोराचिनोति। इति वातोदरसम्माप्तिः॥१०॥ ... बाहिस्रोतोदृष्टिरूपस्याभिधानात् अपौनरुत्तयमित्यन्ये। स्वेदवहस्रोतसाच उदकवहस्रोतसाच तालुमूलल्लोमरोमकूपाश्चेत्यनेन भेद उक्तो ज्ञेयः ॥ ७ ॥
पाणि:-उदराणां समानरूपमाह-कुरित्यादि। मन्दोऽग्निर्ययपि कारणं तथाप्यमं मन्दाग्निरिह लक्षणे ज्ञेयः। श्लगण्डत्वमिति मसृगफपोलत्वम् ॥ ८॥
चक्रपाणिः तेषां लिङ्गमित्यत्र लिङ्गशम्देन वक्ष्यमाणहेतुसंप्राप्ती अपि च्याधिगमकतया संगृहीते शेये। इह संप्राप्तिः कारणानि वा वक्तव्यानि विशेषस्यैव, तेन न सर्वसाधारणोतहेतु संप्रारया पुनयतरवम् ॥९॥
क्रपाणिः-कर्षणैरिति कृशस्वकारणत्वात् लानादिभिः। गुदस्य मार्गो गुदमार्गः । कफमुदयेत्या कफस्याप्राधान्यम् । तेन बफेनोदरम्यपदेशोऽत्र प्राचीनो न इति दर्शयति ॥१०॥
For Private and Personal Use Only