________________
Acharya Shrik
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८१४ चरक-संहिता। ( उदरचिकित्सितम
सर्वभूतहितायर्षिः शिष्येणैवं प्रचोदितः। सर्वभूतहितं वाक्यं व्याहर्त्तमुपचक्रमे ॥३॥ अग्निदोषान्मनुष्याणां रोगसङ्काः पृथग्विधाः। मलवृद्धया प्रवर्द्धन्ते विशेषेणोदराणि च ॥ मन्देऽनौ मलिनैर्भक्तरपाकाद् दोषसञ्चयः छ । प्राणाग्न्यपानान् संदृष्य मार्गान् रुडाधरोत्तरान् ॥ त्वङ्मांसान्तरमागत्य कुक्षिमाध्मापयन् भृशम् ।
जनयत्युदरं तस्य हेतु शृणु सलक्षणम् ॥ ४ ॥ गङ्गाधरः--सर्वभूतेत्यादि। एवमनेन प्रकारेण शिष्येणानिधेशेन सर्वभूतहिताय प्रचोदित ऋषिरात्रेयः पुनर्वसुः सर्वभूतहितं वाक्यं व्याहत्तुमुपचक्रमे आरब्धवान् ॥३॥ ...
गङ्गाधरः-अग्निदोषादित्यादि। मनुष्याणामग्निदोषाज्जठरामिदोषतो मल. युद्धग्रा पृथग्विधा रोगसङ्घाः प्रवर्द्धन्ते, विशेषेण पुनरग्निदोषान्मलवृद्धया उदराणि प्रवर्द्धन्ते। विशेषेण यथा तदाह-मन्देऽनावित्यादि । अग्नौ जाठरे वह्नौ मन्देऽल्पे सति मलिनः शाकाचरन्नभुक्तैरपाकात् तेषां मलिनाहाराणामजीर्णबाद दोषसञ्चयः, प्राणमग्निमपानश्च संदूष्याधरोत्तरानधोमार्गादुत्तरमार्गांश्च रुद्धा खडमासान्तरमागत्य कुक्षिं भृशमाध्मापयन्नुदरं रोगं जनयति । तस्योदररोगस्य हेतु लक्षणसहितं शृणु। इयन्तु सम्माप्तिरुक्ता॥४॥
चक्रपाणि:-अग्निदोषोऽसाग्निमान्यमेव विवक्षितं, तस्यैवेहोदरकारणदोषरयात स्वमुत्तम् । अग्निबले हीने कुप्यन्ति पवनादय इति । मला वातादयः पुरीषादयः। दोषकारकाः विरुद्धाहारादयः। मन्दाग्नित्वं मलिनभोजनादिभिः यद्यपि रोगाधिकारेऽष्टावुदराज्युक्तानि तथापि गुल्म. कुष्ठयोः प्रत्येकमपि दोषतयकर्तृकत्वमुक्तम्, तथापीह प्रकर्षो दृश्यते अत एव च प्रकर्षार्थ संपूर्व कृतवान् । प्राणेत्यादौ पुनरग्निदूषणाभिधानेन मन्दस्य वह पुनर्दोषकृतं नितरां मान्य दर्शयति । दोषसञ्चयकृतेन वायुना प्राणापानयोर्दूषणमविरुद्धमेव । यतो वायुनापि वायुष्टिः भवत्येव । त्वङ्मासान्तरमिति त्वङ मांसमध्यम् ॥ ३ ॥ ४ ॥
• "दोषसञ्चयः' इत्यत्र "दोषकारकाः" इति चक्रः ।
For Private and Personal Use Only