________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरक संहिता |
२८०४
[ श्वयथुचिकित्सितम्
दोषास्त्रयः स्वः कुपिता निदानैः कुर्वन्ति शोथं शिरसः सुघोरम् । अन्तर्गले घुर्धर कान्वितञ्च शालूकमुच्छ्रासनिरोधकारि ॥ गलस्य सन्धो चिबुके गले वा सदाहरागः श्वसनोच्छु सोग्रः * । शोथो भृशार्त्तिस्तु वितानिका स्यान्याद् गले के बलयोकुता सा ॥ स्याद विद्रधिमसविदाहरागः पाकान्वितस्तालुनि स त्रिदोषः । जिह्वोपरिष्टादुपजिह्विका स्यात् कफादधस्तादधिजिह्निका च ॥ यो दन्तमांसे स तु रक्तपित्तात् पाको भवेत् सोपकुशः प्रदिष्टः । स्याद दन्तविद्रध्यपि दन्तमांसे शोफः कफाच्छोणितसञ्चयोत्थः ॥
-
Acharya Shri Kailassagarsuri Gyanmandir
स्थानभेदाद् दृष्यभेदादाकृतिभेदान्नामभेदाद बहुत्वात् अतिवृत्तसङ्ख्याः सङ्ख्यातिवर्त्तिनः । तेषां कांश्चिद् गदतो मत्तो निबोधाग्निवेश ॥ ४७ ॥
गङ्गाधरः- दोषास्त्रय इत्यादि । त्रयो दोषाः शिरसः सुघोरं शोधं कुर्च्छन्ति । तथा त्रयो दोषा अन्तर्गले घुधु रशब्दकारि उच्छासनिरोधकारि शालकं नाम शोथं कुब्वैन्ति ॥ ० ॥ गलस्य सन्धावित्यादि । गलस्य सन्धौ वा चिबुके वा गले वा यः शोथो दाहरागान्वित उग्रश्वासोच्छ्रासः भृशार्त्तिकारी सा वितानिका नाम स्यात् । सा चेद्र गले वलयीकृता गोलाकारा स्यात् तदा हन्यात् ॥ ० ॥ स्याद् विद्रधिरित्यादि । तालुनि मांसविदाहरागः पाकान्वितो यो विद्रधिः स्यात् स त्रिदोषस्त्रिदोषजातः ॥ ० ॥ जिह्वोपरिष्टाद् यः शोथः स्यात् सा उपजिह्निका नाम स्यात् कफात् । जिह्वाया अधस्ताच्च कफादयः शोफः साधिजिह्निका नाम ॥०॥ यो दन्तेत्यादि । यो दन्तमांसे शोथः स्यात् स तु रक्तपित्ताज्जायते, पाकश्च तस्य भवेत् स उपकुशो
शल्यादिषु विस्तरेणोऽपि कण्ठशालूक इस्यादिना लेशेनाभिहितः । एवं स्थानादिभेदकृतादतिबहुत्वात् बहुसंख्या ज्ञेया इति योज्यम् ॥ ४७ ॥
चक्रणि:- शिरसः सुवोरानित्यत्व लक्षणं विदोषकृतम् । नाम च शिरःशोथे विज्ञेयम् । तन्त्रान्तरे द्वयमप्युपशीर्षकमित्युक्तम् । घुघुरिकान्वितमिति घुघु शकारशब्देन वेदनया वा युक्तम् । गलस्य सन्धाविति गलवदनसन्धा । श्वसनासु इति श्वासवहनाड़ीपु । विडालिकायां दोषाश्रयः कारणत्वेनानुवर्तते । बलयीकृता स्यादिति कृत्स्नगल वेष्टकत्देन बल्याकारः स्यात् । * "श्वसनासु चोग्रः" इति चक्रपाठः ।
For Private and Personal Use Only