________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ अध्यायः ]
चिकित्सितस्थानम् ।
२८०३
कफे तु कृष्णा सिकता पुरा एपिण्याकशिप्र त्वगुमा प्रलेपः । कुलत्थशुण्ठोजलमूत्र सेकश्चण्डागुरुभ्यामनुलेपनञ्च ॥ ४४ ॥ विभीतकानां फलमध्यलेपः सव्र्व्वेषु दाहार्त्तिहरः प्रदिष्टः । यष्यामस्तैः सकपित्थपत्रः सचन्दनस्तत्पिड़कासु लेपः ॥४५॥ रात्रावृपार्कत्रिफला विड़ङ्ग शित्वचो मूषकपणिका च । निम्बार्जको व्याघ्रनखः समूर्ध्वा सुवर्चला तिक्तकरोहिणी च ॥ सकाकमाची वृहती सकुष्ठा पुनर्नवा नागरचित्रकौ च । उन्मर्दनं शोफित्रु मूत्रपिष्टं शस्तस्तथा मूलकतोयसेकः ॥ ४६ ॥ शास्तु गात्रावयवाश्रिता ये ते स्थानदृष्या कृतिनामभेदात् । शोथा बहुत्वादतिवृत्तसंख्यास्तेषान्तु कांश्चिद् गदतो निबोध ॥४७
गङ्गाधरः - कफे त्वित्यादि । कफजे शोथे कृष्णा पिप्पली, पुराणपिण्याकः संवत्सरातीत सर्व पखलिः, शिग्र वक्, उमा मसिना, एषां प्रलेपः । कुलत्थ शुण्ड्योजलं गोमूत्रञ्च मिश्रयिला कफशोफिनः सेकोऽत्र स्नानं ततोऽनुलेपनञ्च चण्डागुरुभ्याम् । चण्डः पिङ्ग इति ख्यातः ॥ ४४ ॥
गङ्गाधरः - विभीतकेत्यादि । विभीतकानां फलानां मध्यं मज्जा तदनुलेपस्तु सर्व्वेषु वातजादिषु शोथेषु दाहार्त्तिहरः । यष्ट्प्राह्वादिभिर्लेपः शोथे पिड़कासु प्रदिष्टः ॥ ४५ ॥
गङ्गाधरः- रास्नेत्यादि । मूषिकपर्णिका द्रवन्ती दन्तीभेदः । अज्जकः श्वेततुलसी । व्याघ्रनखो हिंस्रा । सुवच्चला सूर्य्यमणिः। रास्नाद्य कविंशतिद्रव्यं गोमूत्रपिष्टं सव्वँषु शोफेषु उन्मदेनं शस्तं तथा शुष्कमूलकतोयेन सेकः
J
शस्तः ।। ४६ ।।
गङ्गाधरः - इति शोथरोगचिकित्सिते उत्सेधसामान्यादन्येषां शोफ विशेषाणामत्र चिकित्सामाह-शोफास्त्वित्यादि । गात्रावयवा श्रिता ये शोफास्ले चक्रपाणिः - सिकता बालुका | शिप्रोस्त्वक् । अनुलेपनं स्नानानन्तरमनुलेपनम् ॥ ४४ ॥ चक्रपाणिः -- तत्पड़का स्विति दाहादियुक्तपिडिकासु ॥ ४५ ॥
पाणिः -- रास्तेत्यादौ सर्व्वशाथोम्मई नौ सेकौ ते । व्याघ्रनखा नखी। मूषिकपर्णी पत्रेति ख्याता ॥ ४६ ॥
चक्रपाणिः -- शोधास्त्विस्यादौ दृष्यो गलादिः । आकृतिराकाशे दीर्घवर्णादिः । नामभेदस्तु
For Private and Personal Use Only