________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.२७६७
१२श अध्यायः] चिकित्सितस्थानम् । प्रयोजयेदाई कनागरं वा तुल्यं गुड़ना पलाभिवृद्धया ।। मात्रा परं पञ्च पलानि मासं जीणे पयो यूषरसांश्च भक्तम् ॥ . गुल्मोदरार्शःश्वयथुप्रमेहान् कासप्रतिश्यालसकाविपाकान् । सकामालाशोषमनोविकारान् श्वासं काञ्चैष जयेत् प्रयोगः ॥३१
. गुड़ाकमयोगः। रसस्तथैवाई कनागरस्य पेयोऽथ जीणे पयसान्नमद्यात् । शिलाह्वयञ्च त्रिफलारसेन हन्यात् त्रिदोषं श्वय, प्रसह्य ॥३२॥
शिलाजतुप्रयोगः। विंशतिम्। स्रावयेत् पड्गुणे तोये केचिदाहुश्चतुगु णे”। इति । नायं क्षार पानीयः॥३०॥
क्षारगुड़िका। गङ्गाधरः-प्रयोजयेदित्यादि। आईकनागरम् आईकमशुष्क नागरं शुष्कं शृङ्गवेरमित्येवं नार्थः। किन्तु आर्द्रकनागरमाईकशृङ्गवेरं वर्षातीतगुड़ेन तुल्यं द्वयं प्रथमदिनमर्द्धपलं प्रयोजयेदुत्तरोत्तरदिनेष्वर्द्ध पलाभिटया मात्रा पञ्चपलानि भवति दशमदिने, ततः प्रतिदिनं पञ्चपलमात्रां मासं यावत् प्रयोजयेत् भक्षेत। औषधे जीर्णे सति परं पयो मुगादियपग्राम्याब्जानूपमांसभिन्नमांस. रसान् भक्तश्च प्रयोजयेन्न त्वन्यभक्तम् । शेषाशीः। गुड़ाई कप्रयोगः॥३१ ।।
गङ्गाधरः-रस इत्यादि। आर्द्रनागरस्य शृश्वरस्य रसस्तथाईपलाभि: वृद्धया पञ्च पलानि मात्रा भवतीत्येवं मासं यावत् पेयः। अथास्मिन् जीण पयसानमद्यात् । एष आद्रेकरसपयोगः। शिलाह्वयश्च शिलाजतुसंज्ञद्रव्यं त्रिफलारसेन दोषबलमवेक्ष्य प्रयुक्तं त्रिदोषं श्वयर्थ प्रसह्य निहन्यात्॥३२॥
शिलाजतुप्रयोगः। , चक्रपाणिः-आईकनागरमित्यशुष्कनागरम्। अर्द्धपलाभिवृद्धिश्च इह गुड़नागराभ्यां शेया। अन्यथा केवलाई वृद्धया पञ्चपलमाने गुरुंन समं दशपलतायां भूरिदोषाग्निवधादिदोषकारकं स्यात्। अर्द्धपलादारभ्य प्रतिदिनमईपलवृद्धा दशभिर्दिनैः पञ्चपलं भवति । ततस्तु पञ्चपलस्य यावन्मासमुपयोगः ॥ ३१ ॥
चक्रपाणिः-रसस्त वेत्यादौ पूर्वयोगवत् अर्द्धपलाभिवृद्धिः। गुड्युक्तत्वञ्च इत्यादि सर्च तथैवेति पदेन गृह्यते ॥ ३२ ॥
३५१
For Private and Personal Use Only