________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२श अध्यायः ]
चिकित्सितस्थानम् ।
२७८५
वाह्यास्त्वचो दूषयिताभिघातः काष्ठाग्निशल्याश्मविषायसाद्यः ।
आगन्तुहेतुः
Acharya Shri Kailassagarsuri Gyanmandir
-त्रिविधो निजश्च सर्व्वार्द्धगात्रावयवातित्वात् ॥ वाह्याः सिराः प्राप्य यदा कफास्टक् - पित्तानि सन्दूषयतीति वायुः । तैर्बद्धमार्गः स तदा विसर्पन्नुत्सेधलिङ्गं श्वयथुं करोति ॥ ५ ॥ ऊर्द्ध स्थितैरुद्ध मधश्च वायोः स्थाने स्थितैर्मध्यगतैश्च मध्ये ।
6
मिथ्योपचारः प्रतिकर्म्मणां वमनादीनामयथावत्प्रयोगान्मिथ्यासंसर्जनाच्च निजस्य श्वयथोर्दोषजस्य श्वयथोर्हेतुः प्रदिष्टः ॥ ४ ॥
गङ्गाधरः - आगन्तुश्वयथुहेतुमाह-वाह्यास्त्वच इत्यादि । काष्ठाग्निशल्याद्य - स्त्रिशोथीयोक्तच्छेदन भेदनादैr वाह्यस्वचो दूषयिता योऽभिघातो नादौ दोषाणां दूषयितास आगन्तुश्वयथुहेतुः । निजश्व त्रिविधो वातपित्तकफाख्यः श्वयथुहेतुः सर्व्वार्द्धगात्रावयवाभिप्रेतत्वाद् वाह्याः सिराः प्राप्य वायुर्यदा कफासृकपित्तानि सन्दूषयतीति तदा स्वपितैः कफाटक पित्तवर्द्धमार्गः सन् सवायुर्विसर्पन् सर्व्वादिगात्रे चरन्नुत्सेधलक्षणं स्फीतलक्षणं श्वयथुं करोति । इति भेदः । स्फीतभावः श्वयथोः सामान्यलक्षणमिति सम्प्राप्तिः ।। ५ ।।
गङ्गाधरः- ऊद्ध स्थितैरित्यादि । दोषैः शोथारम्भकैः शरीरे ऊर्द्धाङ्गस्थितैः ऊर्द्ध श्वयथुः स्यात् स च तदाख्य ऊड श्वयथुर्नाम । वायोः स्थानेऽघोऽङ्ग
चक्रपाणिः - वाह्या इत्यादिनागन्तु शोथहेतुमाह । बाह्या इत्यगम्भीराः । एतेन गम्भीरत्वग्दूषकत्वं शोथस्य न भवति । त्वच इति कर्म्मपदं हलन्तम् । दूषयिता अभिघातविशेषेण काष्टाग्न्यशम्यश्मविषकारणकः । आदिशब्दो हि कारणवाची । तेन काष्टादिकारणमभिधात इत्यर्थः । काष्टादेश्च संक्षेपोक्त्या दन्तादीनामप्युपलक्षणा ज्ञेया । किंवा आदिशब्दः प्रकारवाची, तेन काष्ठादिकृतोऽभिघातः काष्ठादिशब्देनोच्यत इति कृत्वाभिघातेन समं समानाधिकरणं ज्ञेयम् । आगन्तुहेतुरिति छेदः । विविध इति सर्व्वार्द्धगालावयवाश्रितत्वेन निजस्त्रिविधः । चकारात् आगन्तुरपि यथोक्तभेदात् विविध इत्यर्थः । शिरा इत्यादि सम्प्राप्तिकथनम् । वाह्या शिरा इति शिराशब्देन स्रोतसां सामान्येन ग्रहणम् । बद्धमार्ग इत्यावृतमार्गः । उत्सेधेनाव्यभिचारिणा लिङ्गयत इत्युत्सेधलिङ्गः ॥ ५ ॥
चक्रपाणिः - ऊर्द्ध स्थितैरित्यादिना विशिष्टशोधानां सम्प्राप्तिविशेषमाह । मित्र:प्रभृति ऊर्द्ध शरीरे । अध इति पक्वाशयप्रभृति वायोः स्थाने पक्काशये । मध्यगतैः इत्युर:
d
For Private and Personal Use Only