SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७८२ चरक-संहिता। [क्षतक्षीणचिकित्सितम् उक्तवान् ज्येष्ठशिष्याय क्षतक्षीणचिकित्सिते। तत्त्वार्थविद् वीततमो-रजोमोहः पुनर्वसुः॥४०॥ इत्यग्निवेशकृत तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने क्षतक्षीणचिकित्सितं नामैकादशोऽध्यायः॥ ११ ॥ गङ्गाधरः-अभ्यायाथसंग्रहश्लोकावाह-तत्र श्लोकाविति। क्षतक्षीणचिकित्सितेऽस्मिन्नध्याये, ज्येष्ठशिष्यायामिवेशायेति ॥४॥ इति वैद्यश्रीगङ्गाधरकविराजकविरत्नविरचिते चरकजल्पकल्पतरौ षष्ठस्कन्धे चिकित्सितस्थानजल्पे क्षतक्षीणचिकित्सितजल्पाख्या एकादशी शाखा ॥११॥ चक्रपाणि:-संग्रहे सामान्यपृथगिति क्षतोत्थस्य क्षयोत्थस्य च उरो विरुज्यते इत्यादि पृथग. लक्षणं कृतम् ॥ ४०॥ इति महामहोपाध्यायचरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरफतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां क्षतक्षीणचिकित्सितं नामैकादशोऽध्यायः ॥११॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy