________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१म अध्यायः ]
चिकित्सितस्थानम् ।
२२८३
साधयित्वा प्रयुञ्जानोऽग्निबलं समवेदय । जीर्णे च नीरसर्पिभ्यां शालिषष्टिकमुष्णोदकानुपानमश्नन् जराव्याधिपाप्माभिचारव्यपगतभयः शरीरबुद्धीन्द्रियबलम तुलमुपलभ्याप्रतिहत सर्व्वारम्भः परमायुराप्नुयादिति ॥ २७ ॥
मैं
Acharya Shri Kailassagarsuri Gyanmandir
इति पञ्चमो हरीतकीयोगः । हतक्यामलकविभीतक - हरिद्रा-स्थिरा-वचा-- विङ्गामृतवल्लीविश्वभेषज-मधुकपिप्पलीसोमवल्कसिद्धेन चीरसर्पिषा मधु
J
कुम्भं चतुःषष्टिशरावम् । हरीतकीप्रभृतीनां समानांशानां कल्कं मिलित्वा सर्पिः पादिकं सर्पिर्गर्भे दत्त्वा क्षीरमष्टगुणं दत्त्वा विदारीस्वरसेन सर्पिःसमेन मन्दानलेन पाचयेत् इति । एवं सर्पिः साधयित्वाऽग्निबलं समवेक्ष्य पिवन् तस्मिन जीर्णे क्षीरसर्पिभ्य शालिषष्टिकान्नमुष्णोदकानुपानमश्नन जराव्याधीत्यादुप्रक्ताशिषमाप्नुयात् ॥ २७ ॥
गङ्गाधरः-- हरीतक्यामलकेत्यादि । सोमवल्कः श्वेतखदिरः । हरीतक्यादिसोमवल्कान्तानां क्वाथेन चतुर्गुणेन तेषामेव कल्केन सर्पिषः पादिकेन क्षीरोत्थं सर्पिः प्रस्थमितं पाचयेत् । मानेऽप्यनुक्ते समता विधेया । कल्कक्काथावनिर्देशे गणात् तस्मात् प्रयोजयेत् । इति सुश्रुतवचनं तदेवानुसृत्य कश्चिद् वृद्धवैद्यः पानोवाच । यत्राधिकरणे नोक्तिर्गणे स्यात् स्नेहसंविधौ । तत्रैव कल्कनिग्रहाविष्येते स्नेहवेदिनेति । अस्य चायमर्थः । भेषजानामधिकरणे ग्रन्थे नेत्र गणे साधनद्रव्यसमूहे कल्क नियहयोरुक्तिर्न स्यात् तत्र व गणे कल्क निय्यहावुभौ स्नेहवेदिना वैदेशनेष्येते । इति तुल्यं सुश्रुतोक्तेन । इत्येवमर्थमविद्वान् व्याचष्टे । यत्र स्नेहसंविधौ गणेऽधिकरणेन सप्तम्यन्तेन स्यादतिस्तत्रैव कल्कनिय्यहावभी करणेन यत्रोक्तिस्तत्र कल्कस्य स्नेहेन सह साक्षात् पाकात् प्राधान्यान्निय्यूहरूप्यस्य परम्परया पाकादप्राधान्यात् कल्क rasad न काथो न वोभयमिति । तदसत् अनार्षत्वात् । यच्चान्यो व्याचष्टेअधिकरणेनेत्यधिकारतया गणे यत्रोक्तिरिति यमेव द्रव्यगणमेकस्मिन् योगे क्षीरस्याष्टी भागाः सर्पिप एको भागः । कुम्भो द्रोणद्वयम्, वचनं हि - " द्रोणस्तु द्विगुणः सूर्पो विज्ञेयः कुम्भ एव च ॥ २७ ॥
बलेति वा पाठः ।
For Private and Personal Use Only