________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९ म अध्यायः
२७४५
चिकित्सितस्थानम् ।
तत्र श्लोकः। उन्मादानां समुत्थानं लक्षणं सचिकित्सितम् । निजागन्तुनिमित्तानामुक्तवान् भिषगुत्तमः ॥ ४६॥ इत्यग्निवेशकूते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने
उन्मादचिकित्सितं नाम नवमोऽध्यायः॥६॥ गङ्गाधरः-अध्यायार्थमाह-तत्र श्लोक इति। उन्मादानामिति दोष भूतोन्मादानाम्। समुत्थानं निदानम् । भिषगुत्तमः पुनर्वसुरात्रेय इति ॥४९॥ इति वद्यश्रीगङ्गाधरकविराजकविरत्नविरचिते चरकजल्पकल्पतरौ पष्ठस्कन्धे चिकित्सितस्थानजल्पे उन्मादचिकित्सित.
जल्पाख्या नवमी शाखा ॥९॥
चक्रपाणिः-- उन्मादानामिति संग्रहः ॥ ४९ ॥ इति महामहोपाध्यायचरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां रकतात्पर्य्यटीकायां चिकित्सितस्थानव्याख्यायाम् उन्मादचिकित्सितं
नाम नवमोऽध्यायः ॥ ९॥
For Private and Personal Use Only