SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९म अध्यायः चिकित्सितस्थानम् । २७२४ कफपित्तोद्भवेऽप्यादौ वमनं सविरेचनम् । स्निग्धविन्नस्य कर्तव्यः शुद्ध संसजनक्रमः॥ निरूहान् स्नेहवस्तिञ्च शिरसश्च विरेचनम् । ततः कुर्याद् यथादोषं तेषां भूयस्त्वमाचरेत् । हृदिन्द्रियशिरकोष्ठे संशुद्ध वमनादिभिः । मनःप्रसादमानोति स्मृति संज्ञाश्च विन्दतिः ॥ १६ ॥ शुद्धस्याचारविनशे तीक्ष्णं नावनमञ्जनम् । ताड़नश्च मनोबुद्धि-देहसंवेजनं हितम् ॥ न चोन्मादी विशेषविद्भवति। आत्तमार्गे तु पित्तकफाभ्यां वाते सस्नेह मृदुः शोधनं वमनविरेचनाभ्यां कुर्यात् कारयेदेव। कफपित्तोकेप्यादौ कमाजिक क्म स्निग्धखिन्नस्य कर्त्तव्यं पित्तोद्भवे च विरेचनं तस्यैव कर्तव्यम्। संसर्जनक्रमः, मण्डपेयाविलेपीक्रमेण संसर्जनं पथ्याहारं कुर्यात् । ततो वमनविरेचनाभ्यां शुद्धस्य संसजनक्रमेण जातबलस्य निरूहान् स्नेहकारिता श्वानुवासनं शिरसश्च विरेचनं तेषां भूयस्त्वं यथादोषमाचरेत्। कातिके स्नेहवस्तिभूयस्वमाचरेत् । कफे वमनभूयस्त्वं, पित्ते विरेचनभूयस्वमाचरेत् । तेषामियमाशीः। हृच्चेन्द्रियाणि च शिरश्च कोष्ठश्च इत्येतस्मिन् वमनादिमिर संशुद्धे सति स उन्मादी मनःप्रसादमामोति स्मृतिं संज्ञाश्च बिन्दतिः॥१९॥ गङ्गाधरः-यदावंशुद्धस्य चोन्मादस्तिष्ठति तत्राह-शुद्धस्येत्यादि । उक्तरूपेण शुद्धस्योन्मादिनः स्मृतिसंज्ञानामलामे खल्वाचारविभ्रंशे तीक्ष्णं नावनं नस्यमञ्जनञ्च तीक्ष्णं ताड़नश्च मनोबुद्धिदेहानां संवैजनमुद्वेगजननं दद्यादिति दर्शयति। सारेण तु तन्निषिद्धमेव, यदुक्तं-मेदाकफाभ्यामनिलो निरुदः शृशानुमचः पृथक् करोति। स्नेहं विमुश्चमबुधस्तु तस्मै संवर्डयत्येवः हि तान् विकासन् ॥ इहावृतमार्गे कुादित्यादिना विशेषमाह। सस्नेहमिसोपस्नेहा । कफपितो इति बमोमवे पित्तोजये। तत्र ककोभवे वमनम् , पित्तोभयो विवाद तेषामियादिना कल्बादीनां भूयस्त्वम्। पुनपुनः प्रयोगमाचरेत् यथादोमित्यनेन वोलभूयाय सति पुन:पुनः संयोगं कुर्यात् । शोधनकफमाह-हदित्यादि । हृदयाविशुश्या मनप्रसाकोलमिर भवत्येव ॥ १९॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy