________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९म अध्यायः चिकित्सितस्थानम् ।
૭૨૭ धर्षयन्ति ॥०॥ इत्यपरिसङ्कायानां ग्रहाणामाविष्कृततमा ह्यष्टावेव व्याख्याताः ॥ १६॥ - सर्वेष्वपि तु खल्वेतेषु यो हस्तावुद्यम्य रोषसंरम्भात् निःशङ्कमन्येष्वात्मनि वा निपातयेत् स ह्यसाध्यो विज्ञ यः। तथा यः साश्रुनेत्रो मेदप्रवृत्तरक्तः क्षतजिह्वः प्रस्नु तनासः छिद्यमानमा प्रतिहन्यमानवाणिः * सततं कूजन् दुवश्यः तृष्णातः पूतिगन्धश्च हिंसाढू स उन्मत्तो ज्ञयस्तं परिवजयेत् ॥ १७॥ पदेन रक्षांसि निशि पैशाचाश्चतुर्दश्यां विशन्ति चेति सुश्रुतेनोक्तं बोध्यमिति ॥०॥ अनुक्तग्रहानुमत्यर्थमाह-इत्यपरिसङ्घप्रयानां ग्रहाणामाविष्कृततमा ह्यष्टावेव ग्रहा व्याख्याताः। एतेनान्यत्रोक्तानामुरगग्रहादीनामप्यनुमतिः कृता । उरगग्रहलक्षणं प्राक् सुश्रुतोक्तं दर्शितम्। ग्रहणकालश्चायमुक्तः सुश्रुतेन “पञ्चम्यामपि चोरगाः” इति ॥१६॥ __ गङ्गाधरः-अथैषामसाध्यलक्षणान्याह-सर्वेष्वपीत्यादि। एतेषु सर्वेषु भूतोन्मादेषु य उन्मादी हस्तौ द्वावुद्यम्य रोषसंरम्भात् क्रोधेनारभटौं मुखादिवैकृती कृखा निःशङ्क शङ्कारहितं यथा स्यात् तथान्येषु जनेषु वात्मनि वा हन्तुं निपातयेत् स भूतोन्मादी असाध्यो विज्ञ यः। तथा यो भूतोन्मादी. साश्रुनेत्रः शिश्नात् प्रवृत्तरक्तः स्वदन्तः क्षतजिह्वः प्रस्र तनासः नासिकाभ्यां सावः स्रवेद यस्य छिद्यमानमम्मा स्वहृदयं छिद्यत इव मन्वानं प्रतिहन्यमानवाणिः परवचनं वचन हन्यते अनिष्टकर्मसु प्रवृत्तिप्रतिषेधवचनं नाङ्गीकृत्य तत् कर्म करोति, सततं कूजति, दुर्चश्यस्तृष्णातः पूतिगन्धश्चेति, स तेन ग्रहेण हिंसार्थ गृहीत इति हिंसार्थी उन्मत्तो श यस्तं परिवज्जयेन चिकित्सेत् । उन्मादकराणां भूतानां उच्छिष्टावस्थानादिरूपमवचारम् । संप्रति भूतविद्याधिकारत्वात् भौतिकोन्मादलेखस्य कथनमपीहाशून्यतार्थ दर्शयन्नाह-अपरिसंख्येयानामिति ॥ १६॥.. .... चक्रपाणि:-असाध्यभूतजोन्मादमाह-सर्वेष्वित्यादि। हिंसार्थी मारात्मकः। अप्रतिहन्यमानपाणिरिति नित्यं पाणौ हिंसार्थिनोद्यते ॥ १७ ॥ * अप्रतिहन्यमानपाणिरिसि चक्रसम्मतः पाठः ।
"पणापता
.
..
.
.......
For Private and Personal Use Only