SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः] चिकित्सितस्थानम् । वदनमिति देवोन्मत्तं विद्यात् ॥ ॥ गुरुवृद्धसिद्धर्षीणामभिशापाभिचाराभिध्यानानुरूप-चेष्टाहारव्याहारं तैरुन्मत्तं विद्यात् ॥ ॥ अप्रसन्नदृष्टिमपश्यन्तं निद्रालुमप्रतिहतवचनमनन्नाभिलासिनमरोचकाविपाकपरीतश्च पितृभिरुन्मत्वं विद्यात् ॥ ० ॥ चण्डं साहसिकं तीक्ष्णं गम्भोरमधृष्यं मुखवाद्यनृत्यगीतानपानस्नानमाल्यधूपगन्धरतिं रक्तवस्त्रबलिकर्मभोजनाभिलासशुन्यमित्येवम्भूतं देवोन्मत्तं विद्यादिति। सुश्रुते चान्यथा पठितम्–“सन्तुष्टः शुचिरतिदिव्यमाल्यगन्धो । निस्तन्द्रीरवितथसंस्कृतप्रभाषी। तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति च यः स देवजुष्टः॥" इति । तदप्यक्तिथमार्षखाबहुविधखाच्च ग्रहलक्षणानां, कश्चित् किञ्चिदाह न सर्वमिति ॥०॥ असुरोन्मादलक्षगमाह-गुरुद्धत्यादि । गुरवश्व वृद्धाश्च सिद्धार्थ ते ऋषयश्चेति । गुदियस्त्रयो विशेषणशब्दा ऋषिशब्दस्य यथायोग्यं, तेन कश्चिद् गुरुऋषिः कश्चिद वृद्धऋषिः कश्चित् सिद्धऋषिः। तेषां गुर्वाधषीणां यथाभिशापादयः कार्यास्तथा चेष्टाहारव्याहारा यस्य तं तैषिभिरुन्मत्तं विद्यात् । सुश्रतेन नैष उन्माद उक्तः, उक्तश्चोरगाहोन्मादः। “भूमौ यः पसरति सर्पवत् कदाचित् मृकण्यौ विलिहति जिह्वया तथैव । निद्रालगंडमधुदुग्धपायसेप्मुर्विशे यो भवति भुजङ्गमेन जुष्टः॥” इति। एतदपि न प्रत्या ख्यातव्यम् असङ्खधयानां ग्रहाणामाविष्कृततमा ह्यष्टावेवेह व्याख्याता इति ॥०॥ अप्रसन्नदृष्टिमित्यादि। अप्रसन्नदृष्टिं प्रसादरहितदर्शनम् । .. अपश्यन्तं प्रायेण लोकं प्रति दृष्टिं न करोति। अप्रतिहतवचनं न दृढ़वचनम् । सुश्रुते चान्यथा पठितः। "प्रेतेभ्यो विसृजति संस्तरेषु पिण्डान् शान्तात्मा जलमपि चापसव्यवस्त्रः। मांसेप्सुस्तिलगुड़पायसाभिकामस्तद्भक्तो भवति पितृग्रहाभिभूतः॥” इति। नैतद वितथमनेकविधत्वात् ।।०॥ चण्डमित्यादि । चण्डमुग्रम् । अधृष्यं कस्यचिदपि धर्षणवचनं न सहते। मुखवाद्यादिषु रतिर्यस्य तस्। प्रहाणां परिचारका ये कोटीसहस्त्रायुतपद्मसंख्याः। असृग्वसामांसभुजः सुभीमा निशाविहाराच तमाविशन्ति ॥ ऋषिसधर्मतया गुर्वादीनामसूनितानामप्युदाहरणम् । गुर्वाभिशापादयो यादृशेनाभिप्रायेण भवन्ति ताहक स्वरूपचेष्टादयोऽपि तैरुन्मत्तस्य भवन्तीति गुर्वादिग्रन्थाः । भनमामिलाषो नानप्रार्थना, अरोचकस्तु प्रार्थनादप्युपयोगसमये नाभिलाषः। चण्डमिति मारणा For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy