________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरक संहिता ।
२७२२
[ उन्मादचिकित्सितम्
आघातकालास्तु सपूर्व्वरूपाः प्रोक्ता निदानेऽथ सुरासुरैश्च । उन्मादरूपाणि पृथनिबोध कालञ्च गम्यान् पुरुषांश्च तेषाम् ॥१४
-
Acharya Shri Kailassagarsuri Gyanmandir
तद् यथा -- सौम्यदृष्टिं गम्भीरमधृष्यमकोपनमखप्नम् अभोजनाभिलासिनमल्पस्वेद मूत्रपुरीषवातं शुभगन्धं फुल्लपद्मसन्तस्तरसा वेगेन विशन्ति । यथा स्वगुणप्रभावैश्छाया दपणं विशति, आतपः सूर्यकान्तं विशति न च दृश्यते तद्वदिति ॥ १३ ॥
गङ्गाधरः- यदा देवादय एवमाघ्नन्ति तदाह-- आघातकालास्त्वित्यादि निदाने पूर्व्वमाघातकालाः सपूर्व्वरूपाः प्रोक्ताः । निदानस्थाने” हुन्मदयिष्यता इत्यादिना अभिघातकाला व्याख्याता भवन्तीत्यन्तेन प्रोक्ताः । पूर्वरूपाणि च देवगोब्राह्मणतपस्विनां हिंसारुचित्वमित्यादिना पूर्वरूपाणि भवन्तीत्यन्तेन प्रोक्तानि । अथ सुरासुराद्य श्रोन्मादरूपाणि पृथक् प्रत्येकं निबोध । तेषां ग्रहणकालं गम्यां पुरुषान् निबोध । इति । अत्र सुरक्षासुराश्चेति । सुरो देव: असुरा देवभिन्नाः ऋषिगन्धर्व्वादयः सप्त । पुरुषनिर्देशदर्शनात् न खसुरा देवशत्रवः । सुश्रुते तु देवशत्रुग्रहणलक्षणमुक्तं न च ब्रह्मराक्षसग्रहणमुक्तमिह तु तदुक्तं न च देवशत्रुग्रहणम् उक्तमिति विरोधो न ज्ञ ेयः । न हि सर्व्वः सर्व्वं वक्ति, आप्तवचनादुभयमेव तथ्यमिति । यस्तु ब्रह्मराक्षस एव देवशत्रुरित्याह तन, सुश्रुतोक्ततल्लक्षणेन अत्रोक्तलक्षणभेदात् ॥ १४ ॥
वक्ष्यमाणलक्षणकालगम्य
गङ्गाधरः- अथैतदनुक्रमेण देवादिग्रहणलक्षणं पृथगाह -तः यथेत्यादि । सौम्यदृष्टिमित्यादिना देवग्रहोन्मादलक्षणम् । सौम्यरूपेण प्रसन्नभावेन दृष्टिर्यस्य तम् । गम्भीरं बुद्धप्रादिगाम्भीर्य्यापन्नम् । अभोजनाभिलासिन
1
अतिवेगेन । वृता वेगेन । दृष्टान्तद्वयमाह-- छायेत्यादि । छाया यथा दर्पणम् आतपः सूरयंकान्तम् अदूषयित्वैव अदृश्यमानप्रभावावेशौ च भवतः, तथा देवादयोऽपि देहं विशन्तीत्यर्थः ॥ १३ ॥
चक्रपाणिः - आघातकाल इत्यावेशावकाशः | इत्यादिनोक्ताः । कालस्तिथिरूपः ॥ १४ ॥
तेन निदाने तद् यथा पापकर्म्मणः समारम्भे
चक्रपाणि: - भोजनाभिलाषी न भवत्यभोजनाभिलाषी । देवादिशन्देनेह सुश्रुतमतात् देवाचनुकारिणस्तदनुचरा ज्ञेयाः । उक्तं हि सुश्रुतेन न ते मनुष्यैः सह संविशन्ति न वा मनुष्यान् कचिदाविशन्ति । ये त्वाविशन्तीति वदन्ति मोहात् ते भूतविद्याविषयादपोह्याः । तेषां
सुरादिभिश्व इति पाठान्तरम् ।
For Private and Personal Use Only