________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२७०६
चरक संहिता |
हृत्प्रीहपार्श्वशूलघ्नं विबन्धानाहनाशनम् । कासश्वासहरं प्राहि प्रहण्यर्शोविकारनुत् ॥ ७३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
[ राजयक्ष्मचिकित्सितम्
arcourseः ।
तालीशपत्रं मरिचं नागरं पिप्पली शुभा । यथोत्तरं भागवृद्धया स्वगेले चार्द्धभागिके ॥ पिप्पल्यष्टगुणा चात्र प्रदेया सितशर्करा । कासश्वासारुचिहरं तच्चूर्ण दीपनं परम् ॥ हृत्पाण्डुग्रहणीदोष - शोपप्लीहज्वरापहम् । वम्यतीसार शूलघ्नं मूढ़वातानुलोमनम् ॥ कल्पयेद् गुडिकाञ्चैतच्चूर्ण पत्तवा सितोपलाम् । गुड़िका हामिसंयोगाच्चूर्णाल्लघुतरा स्मृता ॥ ७४ ॥ तालीशा चूर्ण गुड़िका च । आकृतिमानात् द्वे शते । शकरायाश्चत्वारि पलानि । एकत्र चूर्णयेत् । तच्चूर्णम् । जिह्वाविशोधनमित्याद्याशीः । यमानीपाड़वः ॥ ७३ ॥
गङ्गाधरः - तालीशपत्रमित्यादि । पिप्पली, शुभेति पिप्पलीविशेषेणमाहु
For Private and Personal Use Only
तम । शुभा वंशलोचना । तथाच । तालीशपत्रस्यैकभागों मरिचस्य at भागt aratस्य त्रयः पिप्पल्याश्वत्वारः शुभायाः पञ्च । वचोऽर्द्धभाग एलाया चार्द्धमागः । पिप्पल्या अष्टगुणा द्वात्रिंशद्भागाः शर्कराया इत्येतत् सर्व मेलयिला चूर्ण स्थापयेत् ॥ ० ॥ अथवा एतच्च चूर्ण सितोपला जलेन गोलयित्वा पूला पक्त्वा तत्र तन्तुलीभूते प्रक्षिप्यालोड्य मुड़िai कल्पयेत् । तत्र विशेषमाह - गुड़िका होत्यादि । अग्निसंयोगाद् गुड़िका चूर्णलघुतरा
चक्रपाणिः - यवानीखाढवे वराङ्गकं त्वक्, पिप्पलीनां शतमिति ॥ ७२ ॥ ७३ ॥
चक्रपाणिः - तालीसाचे शुभा इति विशेषणं पिप्पल्याः । उक्तं हि हारीते- 'तालीशमरिचं goat fredsansaafrat शुभाः । त्वगेलार्डीशिके दद्यात् शर्कराष्ट्रपलं भवेत् इत्यादि । तथा अनुकणी: 'तालीसमरिचनागरकृष्णाः कर्षस्त्वगेले दीशे द्विकुडवसितं गुटिका विध्यता” इति । स्वगेतयोर भागत्वम् । गुड़ियाप समजसेन गुडिकाः कुर्वन्ति वृद्धाः ॥ ७४ ॥
* उद वातानुलोमन इति वक्रसम्मतः पाठ