________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
चिकित्सितस्थानम् ।
२२७५ दशभागावशेषन्तु पूतं तद् ग्राहयेद् रसम् । हरीतकीश्च ताः सर्वाः सर्वाण्यामलकानि च॥ तानि साण्यनस्थीनि फलान्यापोथ्य कूर्चनः । विनीय तस्मिन् निर्वृहे चूर्णानीमानि दापयेत् ॥ मण्डूकपाः पिप्पल्याः शङ्खपुष्प्याः प्लवस्य च । मुस्तानां सविडङ्गानां चन्दनागुरुणोस्तथा ॥ मधुकस्य हरिद्राया वचायाः कनकस्य च । भागांश्चतुःपलान् कृत्वा सूत्वलायास्त्वचस्तथा ॥ सितोपलासहस्रञ्च चूर्णितं तुलयाधिकम् । तैलस्य द्वादकश्चात्र दद्यात् त्रीणि च सर्पिषः॥ साध्यमौडम्बरे पात्र तत् सर्व मृदुनाग्निना।
ज्ञात्वा लेह्यमदग्धश्च शीतं क्षौद्रण संसृजेत् ॥ पलोन्मितानुपकल्पयेत्। तत् सर्व पञ्चाशत्पलोन्मितपञ्चविंशतिकं द्रव्यं कुट्टयेत्, तत्र तशगणं पञ्चशतपलोन्मितमम्भः पलोल्लेखाद द्विगुणीकृतं दत्त्वा पचेत। हरीतकीसहस्रमेकमामलकीनांत्रीणि सहस्राणि च तुलयिखा यावन्मितानि भवन्ति तदशणगुणं तेषां नवत्वेनाखात द्विगुणीकृतं यावन्मितश्च भवति सर्वमम्भ एकीकृत्य तत्राम्भसि तत् सर्वं कुट्टितपञ्चपञ्चमूलं निक्षिप्य गुड़करूपाणि च हरीतक्यामलकफलानि चतुःसहस्राणि वस्त्रपोट्टलं बद्धा तत्र जले निक्षिप्य साध्यं, मन्दमन्दाग्निना काथार्थ पाक्यं दशभागावशेषन्तु तत् कथितं जलं पूतं वस्त्रेण गालयित्वा रसं काथं ग्राहयेत्। ताश्च स्विन्नाः सवा हरीतकीस्तानि च खिन्नाणि सळण्यामलकानि फलानि सर्व्वाप्यनस्थीनि अस्थिहीनानि कृषा कूर्चनैः आपोथ्य कुट्टयिखा वक्ष्यमाणतिलतैलात् सपिषः किश्चिदष्टाशतपलोन्मिताधिकं सितोपलासहस्र पलानि सितशर्करायाः शतपलाधिकसहस्रपलानि तस्मिन् निर्य्य हे काथे दत्त्वा गोलयिला वस्त्रेण गालयित्वा तस्मिन्नेव ससितोपले काथे प्रक्षिप्य ताम्रपाने साध्यं, तैलस्य तिलतैलस्य बाढ़कं द्रवद्वैगुण्यात् द्वात्रिंशच्छरावं दद्यात्। सर्पिषो गव्यघृतस्य त्रीणि चादकानि द्रवद्वैगुण्यादष्टचत्वारिंशच्छरावाणि मुद्माषपन्यौ। (वीरा जालन्धरं शाकम् ) कूचनं जर्जरीकरणसाधनं शिलापतकमूषलादि।
For Private and Personal Use Only