________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इममध्यायः । चिकित्सितस्थानम्।
२६८५ सव्वैर? स्त्रिभिर्वापि लिङ्गमांसबलक्षये। युक्तो वय॑श्चिकित्स्यस्तु सर्वरूपोऽप्यतोऽन्यथा ॥ १७ ॥ प्राणमूले स्थितः श्लेष्मा रुधिरं पित्तमेव वा। मारुतध्मातशिरसो मारुतः श्यायते प्रति ॥
गङ्गाधरः-नन्वेवमेवं द्विविधसंघातयोगादेव किं राजयक्ष्मा भवत्यन्यथा वेत्यत आह-सबै रित्यादि। प्रतिकारणं यान्येकादश रूपाणि प्रोक्तानि तान्यव प्रतिसंस्कृत्येह चैकादशानि पुनः पठितानि। तः सव्वैरेकादशभिः संघातयोगेन दोषाणां पूर्णबलेन, मध्यमबलेन च तेषां मध्ये यानि कानि च षट् रूपाणि तैः पड्भिः संघातयोगेन मध्यमबलात्, तेषामेकादशानां मध्ये यानि कानि च त्रीणि रूपाणि भवन्ति तैत्रिभिर्वा लिङ्गैः संघातयोगेनाधमबलाद यो यक्ष्मा प्रवर्तते तैलिङ्गयुक्तो यक्ष्मा पुरुषस्य मांसबलयोः क्षये सति वज्यों वज्जनीयः स्यात् । अतो मांसबलक्षयादन्यथा मांसबलक्षयाभावे सति सचे. रूपोऽपि एकादशरूपोऽपि षड्पो वा त्रिरूपो वा यक्ष्मा चिकित्स्यः स्यात् । एतेन... षण्णां रूपाणां त्रयाणाञ्चानिर्देशः ख्यापितस्तेन सुश्रुतोक्तानि "भक्तद्वेषो ज्वरः श्वासः कासः शोणितदर्शनम्। स्वरभेदश्च जायन्ते षड्पे राजयक्ष्मणि।” इति षड्पाणि ; तथा “त्रिभिर्वा पीड़ितं लिङ्गः श्वासकासासगामयैः” इति त्रिरूपाणि न विरुध्यन्ते। इति रूपाणि यक्ष्मणः साध्यस्य चासाध्यस्य चोक्तानि ॥१७॥
गङ्गाधरः-तत्रकादशानां प्रतिश्यायादीनां प्रत्येकं लक्षणान्याह प्रसङ्गात् प्रतिश्यायादिरोगोपदेशं चिकीर्ष राचाय्य:-घ्राणमूल इत्यादि। घ्राणमूले नासिकामूले स्थितः श्लेष्मा तथा पित्तं वा रुधिरं वा मारुतो वा मारुत. मातशिरसो वायुना मातं शब्दितं शिरो यस्य तस्य प्रति श्यायते।
चक्रपाणिः-सर्वैरित्येकादशभिः, अद्वैरिति षडमिरेकादशस्य ज्येष्ठभागपरिग्रहात् षडेषामद भवति । दृष्टा चैषा विधा, यथा-त्रिंशन्मता स्नेहा निरूहान्तरिताश्वं षट् स्युरित्यनेनोक्तः । त्रिभिरिस्यादि। त्रीणि यक्ष्मणो रूपाणि ज्ञेयानि शृङ्गमाहिकया निर्देशात् । अन्ये तु बसपार्थाभितापश्चेत्यादि वक्ष्यमाणं लक्षणत्रयं वर्षयन्ति । केचित् तु असपा भितापश्चेत्यादिकं यक्ष्मसम्बन्ध क्षयलक्षणं वदन्ति । अन्यथेति बलमांसयोगे सति ॥ १७ ॥
चक्रपाणिः-प्रतिश्यायं विवृणोति । घ्राणविप्लवो गन्धाघ्राणादिरूपः। यक्ष्मा चाता
For Private and Personal Use Only