________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
७म अध्यायः ] चिकित्सितस्थानम् । २६७३
इति संग्रहः प्रणोतो महर्षिणा कुष्ठनाशनेऽध्याये। स्मृतिबुद्धिवर्द्धनाथ शिष्याय हुताशवेशाय ॥६५॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने
कुष्ठचिकित्सितं नाम सप्तमोऽध्यायः ॥७॥ गुरु लाघवं दारणादिभेदानां तथा शान्तिश्चिकित्सा। इत्येष संग्रहः कुष्ठ. नाशनाध्याये महर्षिणा पुनर्वसुना प्रणीतः शिष्यायाग्निवेशाय। स्मृतिबुद्धिवर्द्धनाथ प्रणीत इति ॥ ९५॥ इति वैद्यश्रीगङ्गाधरकविरत्नकविराजविरचिते चरफजल्पकल्पतरौ षष्ठस्कन्धे चिकित्सितस्थानजल्पे कुष्ठचिकित्सितजल्पाख्या
सप्तमी शाखा ॥७॥
दोषास्तेषां निर्देशः दोषनिर्देशः। रौक्ष्यतोद इत्युक्त दोषलिङ्गम्। गुरु लाघव मति विनम् । गुरु तञ्चोत्तरोत्तरमित्यनेनोक्तम् ॥ ९५ ॥ इति महामहोपाध्याय-चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरफतात्पय्यटीकायां चिकित्सितस्थानव्याख्यायां कुष्ठचिकित्सितं
नाम सप्तमोऽध्यायः ॥ ७ ॥
For Private and Personal Use Only