________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shri Ka
२६६८
चरक-संहिता। कुष्टचिकित्सितम् वृषकुटजसप्तपर्णाः करवीरकरञ्जनिम्बखदिराश्च । स्नाने पाने लेपे क्रिमिकुष्ठनुदः सगोभूत्राः॥८३॥ पानाहारविधाने प्रसेचने धूपने प्रदेहे च। क्रिमिनाशनं विडङ्ग विशिष्यते कुष्ठहा खदिरः॥८४॥ एड़गजः सविडङ्गो मूलान्यारवधस्य कुष्ठानाम्। उद्दालनं श्वदन्ता गोऽश्ववराहोष्ट्रदन्ताश्च ॥८५ ॥ एडगजः सविडङ्गो द्वे च निशे राजवृक्षमूलञ्च । कुष्ठोदालनमग्रा सपिप्पलीपाकलं योज्यम् ॥८६॥
तेन काथेन स्नानं, तथा पानीयकाथविधिना काथयिला तत्काथस्य पानं, पिष्ट्वा च प्रदेहश्च कर्त्तव्यः। क्रिमिकुष्ठे ॥ ८२॥
गङ्गाधरः-वृषेत्यादि। कुटजस्य फलम्। वृषादयः सप्त मिलिता जलेन कथिताः सगोमूत्राः स्नाने पाने, पिष्टाः सगोमूत्रा लेपे, क्रिमिकुष्ठनुदः । वृषादिः॥८३॥
गङ्गाधरः-पानाहारेत्यादि । पानविधाने आहार विधाने च। क्रिमिनाशनं विनङ्ग, कुष्ठहा खदिरश्च । क्रिमिकुष्ठिनां विशिष्यते द्वयं मिलितमिति ॥ ८४॥
गङ्गाधरः-एड़गज इत्यादि। आरग्वधस्य मूलान्येतत्त्रयं कुष्ठानामुदालनं विनाशनं, तथा प्रत्येकं श्वदन्ताः कुक्कुरदन्ताः गोऽश्ववराहोष्टदन्ताश्च प्रलेपेन कुष्ठानामुद्दालनाः॥८५॥
गङ्गाधरः-एड़गज इत्यादि। एड़गजविडङ्गहरिद्रादारुहरिद्राशम्पाकमूलानि पञ्चकमिदं सपिप्पलीपाकले पिप्पलीकुष्ठसहितमा कुष्ठोद्दालनं प्रलेपे.. योज्यमिति ॥८६॥
चक्रणणिः-कुष्ठहृत् खदिर इति कुष्ठहन्तृत्वेन खदिरश्च द्रवान्तरेषु विशिष्यते प्रकर्षवान् भवतीत्यर्थः॥८२-८४॥
चक्रपाणिः-श्वदन्ता इति कुक्कुरदन्ताः ॥ ८५ ॥ चक्रपाणिः-उद्दालनमिति प्रशमनम् । पाकलं कुष्ठम् ॥ ८६ ॥
For Private and Personal Use Only